________________
निहए य तह निसन्ने ओहयचित्ते विचित्तखंडेहिं । कप्पंति कप्पणीहिं अंवरिसी तत्थ नेरति ॥
खड्गमुद्गरादिना निहताँस्तथा निषण्णांस्तद्यातमूर्च्छया पतितानुपहतमनःसंकल्पान्निश्चेतनीभूतान् सूचिकोपकरणविशेषसदृशीभिः कल्पनीभिः विचित्रैः स्थूलमध्य मसूक्ष्मखण्डैस्तत्राम्बर्षयो नारकान् कल्पयन्ति ॥
अथ श्यामानां व्यावृतिमाह
साडणपाडणतोत्तयविंधण तह रज्जुतलपहारेहिं । सामा नेरइयाणं कुणंति तिव्वाओ वियणाओ ।
सातनम् - अङ्गोपाङ्गानां छेदनं पातनं घटिकालयादधो वज्रभूमौ प्रक्षेपणं तथा तोत्रकेण-वज्रमयप्राजनदण्डेन वेधनम् - आराभिरुत्पादनं एतैः सातनादिभिस्तथा रज्जुपादतलप्रहारैश्च श्यामा नारकाणां तीव्र वेदनां कुर्वन्ति ॥
अथ शबलानां
कृत्यमाह -
सबला नेरइयाणं उयराओ तह य हिययमज्झाओ । क‡ति अंतवसमंसफिफिसे छेदिउं बहुसो ॥
॥ ६७ ॥