________________
वैतरणीनरकपालक्रियामाह-- S वसपूयरुहिरकेसट्टिवाहिणिं कलयलंतजउसोत्तं । वेयरणिं नाम नइं अइखारुसिणं विउव्वेउं ॥११६॥
वेयरणिनरयपाला तत्थ पवाहंति नारए दुहिए। आरोवंति तहिं पि हु तत्ताए लोहनावाए ॥११७॥ il कलकलायमानं उत्कलितं जत्विव-लाक्षेव श्रोतः-प्रवाहो यस्याः सा कलकलायमानजतुश्रोतास्तां । तथाभूतां, शेषं सुखावसेयं ।
ग्वरस्वरविनियोगं दर्शयति--- नरइए चेव परोप्परं पि परसूहि तच्छयंति दढं । करवत्तेहि य फाडंति निदयं मज्झमज्झेण ।११८ | वियरालवजकंटयभीममहासिंबलीसु य खिवंति । पलवंते खरसह खरस्सरा निरयपाल त्ति । ___ परस्परमिति अन्यमन्यस्य पार्थात् तमपीतरस्य समीपादित्येवं परस्परस्यापि नारकान् परशुभिः तक्षयन्ति, सर्वत्वगाद्यपहरणेन तत्तनूकारयन्तीत्यर्थः, शेषमुत्तानार्थ ॥
महाघोषविलसितमाह
॥७१॥