________________
भव- भावना प्रकरणे
अग्निसंस्कारादिनाऽत्रैव विनाशाद्, विभवादिकं च वस्तु बाह्यदृष्टहेतुसमुद्भवं, जीवस्त्वनादिसिद्धो अन्यत्वनिर्हेतुका, नित्यानित्ययोः सहेतुकनिर्हेतुकयोश्च भेदः सुप्रतीत एवेति ॥ भेदे हेत्वन्तरमप्याह
भावना
वर्णनम् बंधइ कम्मं जीवो भुजेइ फलं च सेसयं तु पुणो । धणसयणपरियणाई कम्मस्स फलं च हेउं च। ___ जीवो मिथ्यात्वादिहेतुभिर्ज्ञानावरणादिकं कर्म बध्नाति, तत्फलं च समयान्तरे भुङ्क्ते, शेषं तु धनस्वजनपरिजनशरीरादि कर्मणः फलं-कार्य, शुभाशुभकर्मोदयवशेनैव तस्य जायमानत्वात् , तथा हेतुः कारणभूतं च कर्मणः, तन्ममत्वादिना तत्प्रत्ययकर्मबन्धस्य जीवे समुत्पद्यमानत्वाद् , अतो भिन्नस्वभावत्वाजीवधनादीनां भेदः ॥ यदि नामैवं भेदस्ततः किमित्याहइय भिन्नसहावत्ते का मुच्छा तुझ विहवसयणेसु ? । किं वावि होजिमेहिं भवंतरे तुह परित्ताणं ? ।
सुवोधा ॥ किंचभिन्नत्ते भावाणं उवयारऽवयारभावसंदेहे । किं सयणेसु ममत्तं ? को य पओसो परजणम्मि ?।।
एवमुक्तयुक्तिभ्योऽयाशलाकाकल्पे अन्यत्वे व्यवस्थिते भावानां-जीवशरीरस्वजनविभवादीनां - किं तव भोः ! स्वजनेषु-पुत्रादिषु ममत्वं ?, कश्च प्रद्वेषः परिजने, नन्वेवं सति सर्वत्रौदासीन्यमेव युक्तं । ॥५२॥