________________
भवभावना
प्रकरणे
मह र मह विहवो मह परिवारम्मि एत्तिओ लोओ । इय पलवंतो सव्वेसिं ताण सुहडाण चउपासं । सेलसरसवलभलय करालकरवालकुंतहत्थाणं । मिलियाण नियंताणं परिमुक्को जीविएणेसो ॥२०॥ एको चिय तो नरए सहेइ तिब्वाई दुक्खलक्खाई । महुराया इहई चिय ठियाउ सूहडाण कोडीओ ||
॥ इति मधुनृपाख्यानकं समाप्तम् ।
11
॥ तदेतत्समाप्तौ तृतीया एकत्वभावनां समाप्ता ॥
मधुनृप कथानक -
वर्णनम्
॥ ५० ॥