________________
भवभावना प्रकरणे
अशरणभावनायां
सगर
सुताख्या
तम्हा सगरस्स सुया तुव्भे भुवणम्मि विस्सुयगुणस्स । तेणेकं खमियमिणं न पुणो एवं खमिस्सामि ॥ तो जण्हुणा वि भणियं अम्हाण न तुम्ह भवणभंगत्थं । नागाहिव ! आरंभो एसो अट्ठावयस्स पुणो ॥ जिणभवणरक्षणट्ठा विहिया परिहा तहिं च तुम्हाणं । जं अवरद्धं अन्नाणदोसओ तमिह खमियव्वं ॥ तो उपसमिउं जलणप्पहे गए चिंतियं तहिं तेहिं । पूरिहिइ इमा परिहा कालेण पुणो वि जलरहिया ॥ इय चिंतिऊण जण्ड दंडेणं दारिऊण महिवीढं । आणेड तहिं गंगासलिलं पक्खिवह परिहाए ॥३८॥ तत्तो जलपुरेणं नागकुमाराण ताई भवणाई। पुणरवि उवद्दयाई तत्तो जलणप्पहो कुविओ ॥३९॥ सह नागकुमारेहिं समागओ तत्थ जत्थ सगरसुया । कुविएण य तो तेणं तह ते अवलोइया सब्वे ॥ जह हुँति छारकूडा सब्वेवि हु जीविएण परिमुक्का । उच्छलइ तओ सेन्ने सयले हाहारवो करुणो ॥४१॥ तो तह विलवंति तहिं कुमराणंऽतेउरीओ सयलाओ । सामंतमंतिलोओ जह रुयइ समं पसुगणेहिं॥ तत्तो बहुसोयजुयं सेन्नं कह कह वि संबहेऊण । सव्वं पि निराणंदं वयइ अउज्झाइ आसन्ने ॥४३॥ आवासेऊण ठिया वुन्ना सव्वेऽपि मंतिसामंता | मंतंति तहिं कह भो ! साहेयन्वं इमं रन्नो ? ॥४४॥ जओ-अच्छउ ता निययपह वावाइजइ जमेत्य अन्नोऽपि । पेच्छंताणं धीरा तं पि हु सहि न सकति । ता साहेमो अम्हे निव्भग्गा चकिणो कहं एयं? | अम्हे अक्खयदेहा सब्वेवि मया पुणो कुमरा ॥४६॥
॥ ३४॥