________________
भवभावना प्रकरणे
अशरणभावना
जण्हुकुमारो तेसु य उत्तमगुणसंजुओ सुओ जेद्यो । तेण वि य जूयविसयम्मि रंजिओ कह वि सगरनिवो ॥११॥ तो सो पभणइ पुत्तय ! जायसु मणवंछियं वरं किंपि ।
इयरोऽवि भणइ इच्छामि ताय ! तुन्भेहिंऽणुन्नाओ ॥१२॥ सह दंडाईरयणेहिं परिगओ बंधवेहिं सयलेहिं । वियरेउं इह भरहे सयलं वसुहं पलोयंतो ॥१३॥ तत्तो य चकवट्टी अन्नं सामंतमंतिपरिकलियं । दाऊण ताण बहुयं विसज्जए मंगलसएहिं ॥१४॥ तत्तो जण्हुकुमारो बंधूणं सट्टिसहसपरियरिओ । अरहंतचेइयाणं ठाणे ठाणम्मि पवराओ॥१५॥ पूयाओ कारवेंतो चंदतो तह य गुरुयभत्तीए । दाणाइं वियरंतो पयाउ सम्माणयंतो य ॥१६॥ कमसोऽवि य रमणिशं नाणादुमसंडमंडियं पवरं । कत्थवि कंचणमइयं फलिहमयं रयणकलियं च ।१७। ।
चउजोयणविच्छिन्नं उच्चत्ते अट्ठजोयणपमाणं । सुरविजाहरकिन्नं पत्तो अट्ठावयं सेलं ॥१८॥ | तस्स नियंबे सिबिरं सयलं मोत्तूण तो गया उवरिं । कइवयपरिवारजुया सहि पि हु बंधवसहस्सा ।१९। ' जोयणदीहं अद्धं तु वित्थडं तिन्नि गाउउच्चत्तं । रयणमयं तह नियनियपमाणउसभाइजिणपडिमं ॥२०॥ भाइसयथूभकलियं सिरिभरहनरिंदकारियं तत्थ । वंदति चेइयहरं चउदारं परमरमणिजं ॥२१॥
॥ ३२॥