________________
भवभावना प्रकरणे
अशरणभावना
अन्यायोपात्तवित्तेन, लोकद्वयविरोधिना। ये लोभयन्ति राजानं, वैरिणस्ते न मन्त्रिणः ॥३॥ यशःशरीरं भूपानामिच्छन्ति परमार्थतः । नष्ट तस्मिन् किमर्थेन ?, किं वा राज्यविभूतिभिः ? ॥४॥ यदि धर्मः कृतो दम्भादर्थो न्यायव्यतिक्रमात् । ततः क्लेशमकीत्तिं च मुक्वाऽन्यत् किं प्रसिध्यति ?
द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा ।
काले भिषग्नियमिताशनपानवृत्ती, राज्ञः पराक्यमिव शेषमहि सर्व ॥६॥ अनन्तः पार्थिवैभुक्ता, कालेनोर्वी धनानि च । मीलितानि परं त्यक्त्वा, गतास्ते स्वकृतैः सह ॥७॥ तस्मात् कुरुष्व तं धममितस्ते योऽन्यजन्मनि । सहायः स्यान्मृतं ह्येना, नानुगच्छन्ति सम्पदः ॥८॥ इत्यादि तद्वचः श्रत्वा कोपावेशादशनगृहीतजिह्वाग्रो 'राजमहाराजदौवारिकोऽय' मिति तस्याप्रभवनुत्थाय प्रविष्टोऽपवरकमध्ये, पतितो दीर्घ निःश्वस्य खवायाम्, 'अपात्रभूतोऽयमनहः सदुपदेशाना' मिनि विचिन्त्य दूतोऽपि गतः स्वनरपतिसमीपमिति ॥ एत्तो य नंदराया इह लोए चिय उइन्नपावेण । गहिओ रोगायंकेहिं तिब्ववियणाहिं सुबहहिं ॥१॥ तत्तो विलवइ कंदइ धाहावइ कारवइ चिगिच्छाओ । अहियं चिय वियणाहिं घेप्पइ ओवाइयाइं जणो । देइ जहा मा एक्को एसो जीवउ इमम्मि जियलोए । तेएण देवयाणं सीलेण महासईणं च ॥३॥