________________
निम्नशिखः तपोविशेषः, सोऽधुनाऽभिधीयते, तद्यथा-आयामपारणेणं निरुजसिहम्मी करेज तह चेव अट्टववासे नवरं कायव्वा कसिणपक्खम्मि ॥१॥ पत्याईहिं गिलाणो पडियरिव्वो मए त्ति घेत्तव्यो । इह निच्छओऽवसेसं पूयादाणाइ तह चेव ॥२॥ परमाणि शक्रचक्रवादियोग्यानि प्रकृष्टानि हारकेयूरकंकणादीनि भूषणानि यस्मादसौ परमभूषणः, स चेत्थमवसेयः-इह परमभूसणतवे कायन्नाई वंति सव्वाइं । यत्तीस अंबिलाइं एगंतरियाई विहिपुव्वं ॥१॥ दायब्वाइं इह भूसणाई जिणचेइयाण सत्तीए । जिणपूयादाणाई एत्थवि तह चेव सत्तीए ॥२॥ अथ कल्पवृक्ष इव कल्पवृक्षः, सौभाग्यफलप्रदाने कल्पवृक्षः सौभाग्यकल्पवृक्षः, स चेत्थमवसेयः- सोहग्गकप्परुक्खो कायवो होइ चेत्तमासम्मि | उववासेहिं एगंतरेहिं मासं समग्गं पि॥१॥ पूयादाणाइविही तह चेव समथिए य एयम्मि सोवन्नरुप्पमइओ अहवाऽवि हु तंदुलाइमओ ॥२॥ फलभरविणमंतविचित्तसाहपरिमंडिओ मणभिरामो । काऊण कप्परुक्खो दायब्वो चेइयहरम्मि ॥३॥ इंदियविजओ य तवो तत्थ य पढमें दियं समासज्ज । पुरिमड़े कासणनिविगइय आयाम उववासा ॥१॥ बीयाइइंदिएसु वि पत्तेयं एवमेव तो एयं । पणवीसवासरेहिं संमप्पए पंचहिं लयाहिं ॥२॥ एवं कसायमहणो तत्थ वि कोहं कसायमासज । एक्कासण निविगई आयंबिल तह य उववासो ॥३॥