________________
भव
भावना
प्रकरणे
विविधतपसां प्रकाराः तेषां विधिश्च
एत्थ य लयाउ चउरो समप्पए सोलसेहिं दिवसेहिं । नामेण जोगसुद्धी तवों तहिं मणविसुद्धिकए ॥४॥ निम्चि'गई आयंयिलमुववासो चेव होइ कायव्यो । तिन्नि लयाओ मणवइतणू हिं दिवसा य नव इहयं ॥ अह कम्मसूयणतवो उबवासेकासणेगसित्थं च । एगट्ठाणं इग दत्तिनिब्वियाऽऽयाम अडकवलं ॥३॥ एत्थ य अट्ट लयाओ अट्टहिं कम्मेहिं दिवस चउसही। तित्थयरजणणिपूयाजुत्तं भद्दवयमासम्मि ॥७॥ तित्थंकरजणणितवो सत्तहिं एक्कासणेहिं विन्नेयं । तह समवसरणतवमवि भणंति भहवयमासम्मि ॥८॥ एत्य य जहसत्तीए एक्कासण निम्वियं च आयामं । उववासो य विहेउं चउसु वि दारेसु पत्तेयं ॥९॥ इह एयं कायव्वं भद्दवयचउक्कयम्मि पत्तेयं । सोलसहिं वासरेहिं चउसट्ठी दिणा इहं सव्वे ॥१०॥ पूइज्जति य सत्तीइ एत्थ जिणसमवसरणबिंबाई । उववासाइतवेणं नंदीसरतवमणुढेजा ॥११॥ नंदीसरपडपूयापुब्वममावसदिणम्मि सत्तीए । चेत्तस्स पुन्निमाए तवेण उववासपमुहेण ॥१२॥ पंडरियपूयपुवं पंडरियतवो करेज जहसत्तिं । जिणभवणठवियकलसे अक्खयमुट्ठीइ अणुदियहं ॥१३॥ खिप्पंतीए भरिजह सो कलसो जत्तिएहिं दियहेहिं । एवइयाई दिणाई एक्कासणएहिं अखयनिहीं ॥१४॥ एकाए पडिवयाए दोसु य बीयासु तिसु य तइयासु । चउसु चउत्थीसु तहा पंचसु तह पंचमीर १. गइयमाय -सर्वत्र ॥
॥४१८॥