________________
भव
भावना
प्रकरणे
इह तपोदिनानां शतत्रयं भवति, षष्टिस्तु पारणकदिवसाः, उभयमीलनेन वर्षेणैका समतिक्रामति । पारणकभेदाच्चातुर्विध्यं कनकावलीवदत्रापि द्रष्टव्यमिति ॥ अथ सिंहविक्रीडितं तपः प्रोच्यते-- एतच्च लघुवृहद्भेदाद् द्विविधं तत्र लघुसिंह विक्रीडितमित्थमवगन्तव्यं, तद्यथा--एक्को दो एक्कोऽवि य उववासा तिन्नि दोन्नि चउरो य | तिन्नि य पंच य चउरो छ पंच सत्तेव व उववासा ॥१॥ छ चेव अट्ठ सत्त य नववासेहिं होइ पढमलया । अट्ठ नव सत्त अट्ठ य छ सत्त पण छ च चउरो य ॥२॥ पण तिन्नि चउर दोन्नि य तिन्नेगो दोन्नि एग उववासा । पढमलया विवरीया अट्टहिया होइ बीयलया ॥ ३॥ चउपन्नसयं च तवोदिणाणि इह पारणाई तेत्तीसं । छहिं मासेहिं सत्तहिं दिणेहिं बचइ समग्गमिणं ||४| पारणकभेदाचातुर्विध्यमत्रापि द्रष्टव्यमिति । अथ बृहत् त्सिंहविक्रीडितमुच्यतेएको दो एक्कों चि तिन्नि दुवे चउर तिन्नि पण चउरो । छ चेव पंच सत्त य छ अट्ट सत्तेव नव अट्ट ||१| दस नव एक्कारस दस दुवाल सेक्कारसेव तेरसया । बारस चउदस तेरस पनरस चउदस य सोलसगं ||२| इय पढमलयं काउं तत्तो पन्नरस कुणइ उववासे । पढमलयं चिय तत्तो विवरीयं सोलसाईयं ॥ ३ ॥ पते ववास करे इय होति पिंडियाई इहं । चत्तारि तवदिणाणं सयाई सगनज्यअहियाई ॥४॥ एहिं पारणया सव्वेगत्तेण वरिसमेगं च । छम्मासा अट्ठारस दिणाई पारणयभेण ॥५॥
La Exas
यावत् 17 २४
यावत् १ १ १६ १६
लघुसिंहविक्रीडि
तादित
पसां
करणस्वरूपम्
॥। ४१२ ॥