________________
अह देवी भणइ निवं किं जोण्हा ससहरस्स वि परोक्खे ।
चिट्टइ कत्थइ दिट्ठा व केण रविणो पहा भिन्ना ? ॥१६॥ ना न सुएणं कजं तुम्भाणुमयं मए वि कायव्वं । इय नाउं निबंधं तीसे ठविउं सुयं रज्जे ॥१७॥ तावसदिक्खं राया पडिवजइ धारिणीइ सहिओऽपि । थेवदियहो य तीए गम्भे आसि त्ति तो समए ॥ जाओ पुत्तो तयणंतरं च सा जोइसेसु मरिऊण । देवित्तणुप्पन्ना काउं वणमहिसिरूवं च ॥१९॥ खिवइ कुमारस्स मुहे दुद्धं नेहेण अइगओ विद्धिं । सो वक्कलेहिं ठइओ तो वक्कलचीरिनामो त्ति ॥२०॥ अह कइवयवरिसंते रूवं ललियं अणुत्तरं तस्स । निसुयं पसन्नचंदेण राइणा तो य पच्छन्नं ॥२१॥ वेसाणं धूयाओ अहिणवसंजायजोव्वणभराओ । अइसयरूववईओ तावसरूवाइं कारवि ॥२२॥ संजोइऊण खंडाई पवरदव्वेहिं मोयए ताण । हत्थे दाऊण तओ बहुपाइक्काइलियाओ ॥२३॥ संपेसियाउ तहियं समिहाईणं गए कुलवइम्मि । वक्कलचीरिस्स फलाणुगारिणो मोयए ताओ ॥२४॥ देति तओ भंजेउं पुच्छइ कत्थाऽऽसमम्मि जायंति । एरिसमहुरफलाइं? तो ताओ भणंति एयाई ॥२५॥ पोयणपुराभिहाणे फलाइं जायंति आसमे निचं । तत्थ निवासी अम्हे वि तावसा ता तुमं पि तहिं ॥२६ आगच्छ जेण भंजसि सया वि एरिसफलाई तह ताओ । सुकुमालुन्नयथणपीलणण लोभंति एगंते ॥२७॥