SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ राणि भुवनत्रये वैरिभूतानि 'निरंभसु' त्ति तद्विपक्षासेवनकपाटस्थगनेन निरुद्धि, यदि शिवसुखं महसि-वाञ्छसीति ॥ ननु कथं पुनरेते आश्रवाः सर्वेऽपि युगपन्निरुध्यन्त इति संक्षिप्तं साधारणंतन्निरोधे कंचनाप्युपायं कथयत यूयमित्याह| निग्गहिएहिं कसाएहिं आसवा मूलओ निरुभंति । अहियाहारे मुक्के रोगा इव आउरजणस्स ॥ ____ कषायैः क्रोधादिभिर्निरुद्धैरन्ये सर्वेऽप्याश्रवा एकहेलयैव निरुध्यन्ते, कपायाणामेव सर्वानर्थमूलत्वात् , न हि लोभादीनन्तरेण कोऽपि हिंसामृषास्तेयादिषु प्रवर्तते, इत्यतोऽपथ्याहारनिरोधे रोगा इवातुरजनस्स कषायनिरोधे सर्वेऽप्याश्रवा मूलत एव निरुध्यन्त इति ॥ भवत्वेवं, किन्तु त एव कषायाः कथं निरुक्ष्यन्त इति कथ्यताम् ?, अत्राहसंभंति तेऽवि तवपसमझाणसन्नाणचरणकरणेहिं । अइबलिणोऽवि कसाया कसिणभुयंग व्व मंतेहिं । __ प्रतीतार्था । इंद्रिययोगानां विशेषतोऽतिबलिष्ठाश्रवद्वारत्वात्तन्निरोधेऽनुशास्तिप्रदानेन गुणविशेष प्रदर्शयद्भिर्विशेषतः सर्वदैवाऽऽत्मीयो जीवः प्रवर्तनीय इति दर्शयतिगुणकारयाई धणियं धिइरज्जुनियंतियाई तुह जीव ! । निययाइं इंदियाई वल्लिनिउत्ता तुरंग व्व ।। ॥ ४०३ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy