________________
भवभावना
प्रकरणे
मणवयणकाजोगा सुनियत्ता तेवि गुणकरा होंति । अनियत्ता उण भजंति मत्तकारिणो व्व सीलवणं ॥ ४४८ || गतार्थे ॥ अथाऽऽसन्नभवसिद्धिकानामेवाश्रवद्वारनिरोधे प्रवृत्तिर्भवति, नान्येषामित्याहजह जह दोसोवरमो जह जह विसएस होइ वेरग्गं । तह तह विन्नायव्वं आसन्नं से य परमपयं ॥
दोषाः -- प्राणातिपातरागद्वेषकषायाद्याश्रवद्वारलक्षणाः यथा यथा च तेषामुपरमः - प्रवृत्तिनिरोधलक्षणो भवति, यथा यथा च विषयेषु - शब्दरूपादिषु वैराग्यं-विरागता भवति, तथा तथा 'से' तस्य दोषनिवृत्त्यादिमतः परमं प्रकृष्टं मोक्षलक्षणं पदमासन्नं विज्ञातत्र्यं, अनासन्नमुक्तिपदस्याऽभव्यस्य दूरभव्यस्य चेत्थं प्रवृत्त्ययोगादिति ॥ अथाऽऽश्रवद्वारसंवरणप्रवृत्त्युत्साहकं दृष्टान्तद्वयमाह
एत्थ य विजयनरिंदो चिलायपुत्तो य तक्खणं चेव । संवरियासवदारत्तणम्मि जाणेज दिहंता । ४५०
सुगमा ॥ कः पुनरसौ विजयनरेन्द्रः ?, उच्यते
पुरमास विजयवद्धणनामं माणससरं व सच्छ्रपयं । वरकणयकमलकलियं विहसियं रायहंसेहिं ॥ १ ॥ पुण विजयनरिंदो पालइ रज्जम्मि जस्स सयकालं । कुसुमाण बंधणं निग्गहो य इंदियगणस्सेव ॥२॥
तं
आसन्न
मोक्ष
गामिनां
लक्षणवर्णनम्
॥ ४०४ ॥