________________
गुरुपावपरिणईए तीइ तओ चोइएण किण्हेण । डसिओ सप्पेण इमो मरि नरए समुप्पन्नो ॥५५॥ 'भावियभवस्सरूवो काऊणं तस्स सयलमयकिचं । जं आसि तेण गहियं वणिजत्थं तं समग्गं पि ५६। संगोवेइ सुनंदो नियदविणं अह कयाइ नाऊण | कस्सइ मुणिस्स पासे आसन्नं आउयं निययं ॥५७॥ जेट्टसुयं ठावित्ता कुटुंबभारे पभूयदव्वं च । दाऊण धम्मकजेसु खामि सयलसंघ च ॥५८॥ काऊण सुनंदो अद्धमासमणसणविहिं समाहीए । अरुणाभम्मि विमाणे सोहम्मे सुरवरो जाओ ॥५९॥ इय एयस्स परिग्गहपरिमाणकडस्स मुच्छरहियस्स | संतं पि असंतं पि व दव्वं आरंभकरणं च ॥६॥ इयरस्स असंताई वि परिग्गहे चिय धणाई सव्वाइं । आरंभविहाणाणि य दब्वट्ठाए समग्गाइं ॥३१॥ जं मुच्छ चिय भणिया परिग्गहो सा य तस्स अइगरुई । अनियत्तो भावेण हि आरंभपरिग्गहेसु इमो । तम्हा महिढिओ निद्धणो व कुजा परिग्गहपमाणं । इहरा अविरइहेउं कम्मं आसवइ मुच्छाए ॥१३॥
॥ इति परिग्रहविरतिविपाके सुन्दराख्यानकं समाप्तम् ॥ एवमपराण्यपि दुष्टमनोवाकायाद्याश्रवाणां दृष्टान्ताख्यानकानि स्वयमेवाऽवगन्तव्यानि ॥
॥ इत्यष्ठमी कावभावना समाप्ता ॥ १. तो भावियभवरूवो-जे०J. ॥