SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ गुरुपावपरिणईए तीइ तओ चोइएण किण्हेण । डसिओ सप्पेण इमो मरि नरए समुप्पन्नो ॥५५॥ 'भावियभवस्सरूवो काऊणं तस्स सयलमयकिचं । जं आसि तेण गहियं वणिजत्थं तं समग्गं पि ५६। संगोवेइ सुनंदो नियदविणं अह कयाइ नाऊण | कस्सइ मुणिस्स पासे आसन्नं आउयं निययं ॥५७॥ जेट्टसुयं ठावित्ता कुटुंबभारे पभूयदव्वं च । दाऊण धम्मकजेसु खामि सयलसंघ च ॥५८॥ काऊण सुनंदो अद्धमासमणसणविहिं समाहीए । अरुणाभम्मि विमाणे सोहम्मे सुरवरो जाओ ॥५९॥ इय एयस्स परिग्गहपरिमाणकडस्स मुच्छरहियस्स | संतं पि असंतं पि व दव्वं आरंभकरणं च ॥६॥ इयरस्स असंताई वि परिग्गहे चिय धणाई सव्वाइं । आरंभविहाणाणि य दब्वट्ठाए समग्गाइं ॥३१॥ जं मुच्छ चिय भणिया परिग्गहो सा य तस्स अइगरुई । अनियत्तो भावेण हि आरंभपरिग्गहेसु इमो । तम्हा महिढिओ निद्धणो व कुजा परिग्गहपमाणं । इहरा अविरइहेउं कम्मं आसवइ मुच्छाए ॥१३॥ ॥ इति परिग्रहविरतिविपाके सुन्दराख्यानकं समाप्तम् ॥ एवमपराण्यपि दुष्टमनोवाकायाद्याश्रवाणां दृष्टान्ताख्यानकानि स्वयमेवाऽवगन्तव्यानि ॥ ॥ इत्यष्ठमी कावभावना समाप्ता ॥ १. तो भावियभवरूवो-जे०J. ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy