________________
इय निवडियं पि गहियं परदव्वं होइ अइगुरुविवागं । परिभाविऊण एवं वजसु सव्वं पितं तिविहं।
॥ इत्यदत्तादानविपाके वज्रसाराख्यानकं समाप्तम् ॥
अथ मैथुनव्रतविषये वणिकपुत्राख्यानकमुच्यतेकोसंबी नाम पुरी चित्तसुरा जीइ चित्तसालासु । सग्गाओ आगया इव नजति कुतूहलक्खित्ता ॥१॥ विमलधणो नामेणं सेट्ठी परिवसइ तीइ तस्स सुओ । नामेण सिवो सव्वत्थ विस्सुओ अजियधणोहो । पियरंमि उवरए सो कयाइ मोत्तूण गुम्विणिं भजं । घेत्तूण पउरभंडं गओ वणिजेण दृरम्मि ॥३॥
कयविक्कएहिं तत्थ य ठिओ चिरं अजियं धणं विउल। तहेसनिवेण य तोसिएण दिन्नं वराहरणं ॥४॥ 8 छत्तं तुरओ य तहा नामं पि हु सिरिवइ त्ति से ठवियं । भन्जा य से पसूया कोसंबीए पवरधूयं ॥५॥
विद्धिं गया य एसा गिण्हइ इत्थियणसमुचियकलाओ। पत्ता य जोव्वणं सा मणहरणं सुरवराणं पि। परिणीया उजेणीवत्थव्वयबंधुदत्तनामेणं । वणिउत्तण ठिया विय अणुभंजइ तत्थ विसयसुहं ॥७॥ चिरकालाउ नियत्तो तीसे जणओ य निययनयरीए । वचंतो उजेणि पत्तो वासासु तो तीए ॥८॥ छाएऊणं चिदृइ ववहारत्थं च बंधुदत्तस्स । वच्चइ घरम्मि निचं तत्थ य पेच्छइ निययध्यं ॥९॥