________________
अवहरि मह विहवं हरिओ जं माउलस्स वि तए सो। तं नूणं मं दहुं संचलियं तस्स पासम्मि ॥ १२ ॥ न तहा दूमेह ममं जाओऽवि हु अप्पणो विश्वभंसो । जह विलो माउलओ दूमइ तत्तो नियत्तंतो ॥
अहवा किं इमिणा चिंतिएण न हि चिंतिएहिं अम्हाणं । विणियत्त दढविहिस्स तस्स दुट्ठो उ परिणामो || १४ || घ घन पहु विहडावर सुघडियं पि 'मणभिमयं । को पsिहणइ मुणे व खलविहिचरिया इंडणंताई ? ||१५||
sert चिंतिणं तस्सेव य गिरिउरस्स नयरस्स । मज्झे संचलिओ मामगस्स अन्नेसणनिमित्तं ॥ १६ ॥ वचतेण यमग्गे उज्जयंती पभाइ दिसिचक्कं । रयणावली निवडिया दिट्ठा बाहिं पुरवरस्स ॥१७॥ तो चिंतियं अणेणं अदिन्नदाणं इमं निवडियं पि । दूरेण वज्जणिज्जं भणियं सत्थे विसिद्वाणं ॥ १८ ॥ किंतु तावदुत्थो माउलओ निसुणिओ मए तस्स । अवणेमि दुत्थभावं काउं एवं अकजं पि ॥ १९ ॥ इस चिंते इमेणं गहिउं रयणावली सुसंगुत्ता । विहिया परिहणमज्झे पओलिदारं गओ तत्तो ॥ २० ॥ तत्थ य रायनउत्ता पुरिसा पविसंतनीहरं तजणं । सोहंति तओ लग्गा सोहेउं वज्जसारं पि ॥ २१ ॥ १. अण - सर्वत्र ॥
।। ३९१ ।।