________________
भव भावना प्रकरणे
अथादत्तादानविपाके वज्रसाराख्यान'कमुच्यते
अदत्ताS नयरं अवंतिवद्धणनामं महिमंडलम्मि विक्खायं । मोत्तुं रयणपईवे अन्नस्स अनिव्वुई न जहिं ॥१॥ दानाश्रव
नामेण वज्जसारो वाणियओ वसइ तत्थ धणसामी । दाणेण जो सया विहु मत्तगइंदो व्व पज्झरइ ॥२॥ विपाके वन्निजतो सो मग्गणेहिं उक्करिसमागओ तत्तो । देइ धणमणुचियं पि हु विडमग्गणभंडमाईणं ॥३॥ वज्रसार
कथा अट्ठाणवएण तओ पुन्नक्खयओ य तस्स कालेण । झीणं सव्वं पि धणं तओ अपुजंतअहिलासो ॥४॥ विणियत्तंते मग्गणजणे य विहलम्मि चिंतए एसो । माणम्मि पणढे मज्झ जुज्जए मरणमेवेण्हि ॥५॥ का तं च न सकमि जह तओ जजए अवस्सं पि । देसच्चाओ इहहं सहित न जजए कह वि॥६॥ असरिसजणावमाणं विहलत्तं विहलपत्थणाए य । ता रयणउरे चिट्ठइ माउलओ मज्झ धणकलिओ ॥७॥ वचामि तस्स पासे इय चिंतेऊण पत्थिओ एत्तो । मग्गट्टियम्मि गिरिउरनयरे पहिओ तहिं कोई ॥८॥ रयणउराओ पत्तो मिलिओ पुट्ठो य माउलयवत्तं । तेण भणियं निवेणं अवराहं अमुगमुद्दिसि ॥९॥ हरिऊणं सव्वस्सं विहिओ सो निद्धणो गओ इहि । पासम्मि वजसाराभिहस्स नियभाइणेजस्स ॥१० इय सोऊणं वजाहओ व्व चिंतेइ वजसारोऽवि । हा देव! तुम मोत्तं को जाणइ पहरिउमकंडे ? ॥११॥ १. कमभिधीयते-वा० जे. ॥
॥ ३९०॥