________________
कइया वि विजयवद्धणपुराओं पुरिसो भमंतओ एक्को । अडवीइ तीइ पत्तो चिट्ठइ सो जीड़ पलिवई ॥ तिसिओ हाकिलंतो सो चिट्ठड़ जाव तरुतलनिविट्ठो । ता एइ सेन्नकलिओ तस्साऽऽसन्नम्मि पलिवई ॥ सत्तुगनीराई विभजिऊण दाऊण निययसेन्नस्स । आसन्नं तं दट्टु पुरिसं तस्स वि य वियरे ॥ ४४ ॥ सत्तुगनीराई पुच्छए य कत्तों समागओ तं सि ? । सो आह विजयवद्धणपुराओ अहमागओ एत्थ ॥४५ तो पुच्छर पल्लवई सुलसघणायरगिहाई किं तत्थ । विनंति अमुगदेसे ? तो भणियं तेण पुरिसेण ॥ ४६ ॥ रन्न तम्मि पसे गिहाण नामं पि विजए न तहिं । बहुयं च उच्चसं चित्र तं नगरं संपयं तत्तों ॥४७॥ परिचित पलिवई हिस्स कज्जम्मि जस्स तं पावं । समुवज्जियं मए किर नहं मूलाओ तं गेहं ॥४८॥ नक्कज्जकयं तु पुणो पावं अज्ज वि न भिज्जए मज्झ । बुज्झइ तह वि न जीवो अहो दुरंतो महामोहो ॥४९ विहरतो सो नाणी अहन्नया आगओ तहिं चेव । कहिओ य पलिवणो समओ मच्चुस्स आसन्नो || काऊण अणसणविहिं समाहिजोएण सो तओ मरिउं । कप्पमि बंभलोए महिडिओ सुरवरो जाओ || ५१ ॥
चऊण तओ एसो सिज्झिहिइ महाविदेहवासम्मि । इय सोऊण घणायरचरियं वज्जसु मुसावायं ॥५२॥ ॥ इति मृषावादविपाके धनाकरवणिगाख्यानकं समाप्तम् ॥
।।। ३८९ ॥