________________
भवभावना प्रकरणे
धम्म सो पुच्छइ वेरग्गगओ जहा अहन्नोऽहं । ठाणभट्टो किं परिभमामि निचं पि दुक्खत्तो ? ॥३२॥
मृषा
वादाभोयणमेत्तं च इमं उवट्टियं किह णु को य तं देइ ? । इय साहसु पसिऊणं पयडसमग्गत्थपरमत्थ !॥
श्रवस्य नाणी वि जहा पुचि तेण अलीयं घरस्स कजम्मि । भणियं तस्साऽऽरद्धं साहइ सव्वं पि एयस्स ॥३४|
विपाके भणइ य तह भद्द! तए गिहस्स कजम्मि भासियं अलियं ।
धनाकरठाणभट्ठो परिभमसि तेण कम्मावसेसेण ॥३५॥
कथा साह य सत्तुगेहिं एसणियजलेण तह य ज तइया ।
पडिलाभिओ तह च्चिय तस्स महादाणविडविस्स ॥३६॥ कुसुमुग्गमो तहेयं भोयणमेत्तं फलं पुणो होही । इहई पि बोहिलाभो पुरओ सुरवरसिवसुहाई ॥३७॥ | देइ तुह वाणमंतरदेवो पुन्नेण चोइओ तेण । भोयणमेयं अलिएण तुह असेसा कया धम्मा ॥३८॥
निहया सव्वेऽवि हु साहुदाणधम्मो अईव पुण पोढो।
गाढं निकाइओ तेण निहणिओ न य विपक्ग्वेण ॥३९॥ इय सोउं नियचरियं सूरिसयासम्मि तह य जिणधम्म । अरिहं देवो गुरुणो साह इचाइ सम्मत्तं ।४।। पडिवज्जइ पल्लिवई नियमइ महुमज्जमंसमाईणि । अन्नत्थ तओ नाणी विहरइ सो चिट्ठइ तहिं पि ॥४१॥ ॥ ३८८ ।।