________________
न मुणंति मूढहियया जिणवयणरसायणं च मोत्तूणं ।
सेसोवाएहिं निवारिया वि ढुक्कइ पुणोऽवि जरा ॥४॥ गतार्था ॥ तर्हि जराभीतानां यत् सम्यक् कृत्यं तद्भवन्तोऽप्युपदिशंत्वित्याशङ्क्य सदृष्टान्तं तदुपदिशन्नाहतो जइ अत्थि भयं ते इमाइ घोराइ जरपिसाईए । जियसत्तु व्व पवजसु सरणं जिणवीरपयकमलं
प्रकटार्था । नवरं जितशत्रुरित्ययं गुणत एव द्रष्टव्यो, बहूनां शत्रूणामनेन जितत्वात् , नामतस्तु सोमचन्द्राभिधानोऽसौ मन्तव्यः, शास्त्रान्तरे च कचिद् गुणमाश्रित्य जितशत्रुतयाऽसौ लिखितो दृष्ट - इतीहापि तथैवोक्तः, आवश्यकादिषु तु सोमचन्द्रनामतयैव प्रसिद्धः, अनेन न जराभीतेन प्रथमम
ज्ञानात्तापसी दीक्षा प्रतिपन्ना, पश्चात्तु श्रीमन्महावीरचरणयुगलमनुसृतं, तदैव च सम्यगुपायता द्रष्टव्या SIL इति संक्षेपार्थः ॥ विस्तरार्थस्तु कथानकेनोच्यते, तच्चेदम्
पोयणपुरमासि पुरं जत्थ वसंतिं सुयं सिरिं मुणिउं । रयणायरेण संपेसिय ब्व दीसंति रयणोहा ॥१॥ तत्थ य बंधवकुमुयाण आसि सोमो व्च सोमचंदनियो । देवी य धारिणी तस्स वल्लहा सयलगुणकलिया रन्नो य अन्नया सा गयस्स ओलोयणम्मि विउरंती । केसे पलियं दठं पभणइ देवाऽऽगओ दूओ ॥३॥ II ||१५॥