________________
भवभावना प्रकरणे
जह कसिणचउदसिदिणे धणायरो तीइ धिजकरणत्थं ।
मृषासमहिडिओ पुरं पि हु मिलियं सयलं सनरनाहं ॥११॥
. वादातो परामचे हिं भणियं भो ! एत्तियम्मि वि गयम्मि ।
है श्रववर्णने अलियं न भासियव्वं तुमं पिजं धम्मनिरओऽसि ॥१२॥
धनाकरमूलं धम्मस्स य वन्नियाई सचं दया अचोरिक । परजुवइवजणं चिय विसेसओ चेव पुरिसस्स ॥१३॥ लोए सत्थेसुं चिय मंडणमिह सच्चमेव निद्दिढ । जस्स पइट्टा वयणे वि नत्थि किं तस्स पुरिसत्तं ? ॥१४ . नियकालववत्थाए सव्वे सच्चेणं चिय जणे पयति । सीयं उण्हं वासं च रुक्खफलकुसुममाईणि ।१५। सच्चुच्छेए सब्वोऽवि छिज्जई एत्थ लोयववहारो । पुहइससिसूरसागरपमुहा वि मुयंति मज्जायं ॥१६॥ एकण वि अलियपयंपणेण नासिज्जए समग्गोऽपि । विहिओ विसेसधम्मों सचं चिय भणसु ता एत्थं ॥ तत्तो धणायरेणं कम्मवसदृण भूमिमुच्छाए । अन्नाणेण य भणियं अलियं जाणंतएणावि ॥१८॥ . जह एसा मह भूमी न होइ जइ देवि ! ता तुमं चेव । जाणेजसु मह एवं भणिऊण कयंजली जाव ॥
विणियत्तिस्सइ एसो ता धरिओ थंभिऊण देवीए । न नरइ पयमवि चलिउं पडिया लोयस्स ता ताला ॥२०॥
॥ ३८६॥