________________
अथ मृषावादे धनाकरवणिगाख्यानकमुच्यतेKi इह विजयवद्धणउरं नयरं परलोयभयविमुक्कं पि । परलोय भीरुलोयारंभियवहुधम्मवावारं ॥१॥
सुलसधणायरनामा वाणियगा दोन्नि इड्ढिसंपन्ना । निवसंति घरेसु तहिं एगट्टाणाणुलग्गेसु ॥२॥ दाणरुई अञ्चंतं धणायरो तत्थ मिच्छदिट्ठीऽवि । किंतु घरहट्टमाइसु मुच्छा माणाहिया तस्स ॥३॥ दीणाइयाण दाणाई देइ कारइ सिवाइभवणाई । कूबतलायपवाइसु 'वेच्चइ बहुयं निययदविणं ॥४॥ एवं कयाइ गेहम्मि तस्स पुन्नम्मि मासखवणम्मि । तवनाणसंजमनिही समागओ मुणिवरो कोई ॥५॥ भगभावेण इमेण तस्स भत्तीइ सत्तुगसरावं । फासुयमेसणियजलं च दिन्नमुवयारयं किं पि॥६॥ इय किं पि धम्ममइणोऽवि तस्स आरंभकरणनिरयस्स । वच्चंति दिणाई अविरयस्त अलियाइपावेसु ॥ अहसुलसेण कयाइ वि वरंडओ अंतरम्मि दोण्हं पि | गेहाणं सीमत्थं पारद्धो निययभूमीए ॥८॥ आणा धणायरेणं दिन्ना ता तस्स भणइ मह एसा । भूमी तो दोण्हं पिह ववहारो राउले जाओ ॥९॥ दहासणिनामाए तत्थ य भद्यारियाइ आइ8 । घिजं धणायरस्स उ मिलिऊण अमचपउरेहिं ॥१०॥ १. वेच्चइ निययं धणं बहुयं-जे०॥
३३