________________
भावना .
हिंसाभव- ।' कप्पासपूणियापंडुराई कालेण दो वि होऊणं । मुक्काई पाणेहिं भमिहंति भवं पुरोऽणतं ॥३०॥
दीना॥ इति स्पर्शनेन्द्रियविपाके महेन्द्रराजपुत्राख्यानकं समाप्तम् ॥ प्रकरणे
माश्रवद्वारत्वे
विविधअथ हिंसादीनामाश्रवद्वारत्वं सदृष्टान्तमुपदर्शयन्नाह
दृष्टाहिंसालियपमुहेहि य आसवदारेहिं कम्ममासवइ ।
||न्तानि नाव व्व जलहिमज्झे जलनिवहं विविहछिड्डेहिं ॥४४०॥ ललियंग-धणायर-वजसार-चणिउत्त-संदरप्पमुहा ।
दिलुता एत्थं पि हु कमेण विबुहेहिं नायव्वा ॥४४१॥ द्वे अपि पाठसिद्धे, तत्र प्राणातिपातेनैकान्ताशुभकर्माऽश्रवति, यथा पूर्वभवे गंगदत्तः, तन्निवृत्त* स्तु न तदाश्रवति, यथा प्राग्भव एव एव तद्भ्राता ललिताङ्गः, एष व्यतिरेकदृष्टान्तः, अयमेव च सूत्रे ..
साक्षादुपात्तः, अन्वयदृष्टान्तस्तु गंगदत्तः स्वयमेव द्रष्टव्यः, तदेतौ द्वावपि युगपदुच्येते, तद्यथा
॥३८०॥