________________
| चुन्नं संघिय मेत्तं विहडइ जं जीवियं तओ दाउं । घाणम्मि चिरं जिंघा वारंताणं पि सब्वेसि ॥११॥ परिणममाणे गंधे मुक्को पाणेहिं तो इमो झत्ति । विनाओ सयलम्मि वि जणम्मि तो एस वुत्तंतो ॥१२॥ इय घाणिदियवसगो चुक्को रजस्स सो दुहाई च । अणुभुजिही भवन्नवमज्झगओ दुब्बिसहयाई ॥१३॥
॥ इति घाणेन्द्रियविपाके गन्धप्रियकुमाराख्यानकं समाप्तम् ॥
अथ मधुप्रियस्याऽख्यानकमुच्यते| अत्थि सिद्धत्थपुरं नयरं धम्मत्थपगरिसगया वि । मोक्खत्थिणो न रसिया धम्मे अत्थे य जत्थ नरा ॥१ नामेण विमलवुद्धी सेट्ठी परिवसइ तत्थ बहुविवो । पुत्तो य तस्स जाओ अणेयओवाइयसएहिं ॥२॥ सो उण परिवड्ढ्तो जिभिदियलोलयाइ महुररसे । अन्नऽन्ने आहारइ दियह सयलं अतिप्पंतो ॥३॥ गहणत्थं च कलाणं समप्पिओ तो पिऊहिं सो ताओ । गिण्हइ किं पि न सम्मं रसभोयणलालसत्तण ॥ दुस्सिक्निओ कलासुं तो परिणइ कं पि वाणियगधूयं । कडुतित्तलवणअंबिलकसायमहुरेहि य रसेहिं ।। ॥ १. 'मेत्तो वि हरइ जो जिवियं-जे०J ॥
॥ ३७५ ।।