________________
भवभावना
प्रकरण
न्द्रियविपाके गन्धप्रिय
कुमार
कथा
'गंधमहप्पिय' त्ति प्रियशब्दः प्रत्येकमभिसम्बध्यते, गंधप्रियः कुमारो घ्राणेन्द्रियविपाके उदाहरणं, मधुशब्देन सर्वमपि मधुरं-मनोज्ञं वस्तूच्यते तत् प्रियं-वल्लभं यस्यासौ मधुप्रियः, रसनेन्द्रियविपाके दृष्टान्तः । तत्र गन्धप्रियकुमाराख्यानकमुच्यतेनामेण पउमसंड पुरं अणिट्ठाओ सूहवाओऽवि । नारीओ महदोसा गुणेकनिहिणोऽवि जत्थ नरा ॥१॥ राया पयावई तत्थ विहियअविसेससग्गठिइनासो। बंभाइणोऽवि लंघइ जा दुरुज्झियविसिवहो ॥२॥ तस्स य रन्नो जेहो पुत्तो बालत्तभावओ चेव । जं जं सुयंधवत्थं तं तं सुइरं पि जिंघेइ ॥३॥ इय वडढंतपसंगो घाणिदियपरवसो इमो जाओ। सघरम्मि परघरे वा भमा सयंधाई जिग्छतो ॥४॥ गंधप्पिओ त्ति नामं जायं तो तस्स सयलनयरम्मि । तस्स य माइसवत्ती नियसुयरज्जत्थिणी तुं ॥५॥ छिड्डाइं गवेसए अन्नया य सरियाइ बहुयनावाहिं। पवरविलासिणिकलिओ मित्तेहि य कीलइ जलम्मि॥ तत्तो माइसवत्ती विसेण संजोइउं महारुदं । पुडियाए बंधिऊणं समुग्गए पक्खिवइ चुन्नं ॥७॥ तं पि ह मंजसाए तं पिह अन्नाइ तं पि अन्नाए । एवं चुन्नसमुग्गयमणेयमंजूसपक्खित्तं ॥८॥ काऊण पवाहावइ उवरिं पवहंतओ य सो तत्थ । आगच्छइ तो कुमरो आणावइ अप्पणो पासे ॥९॥ अह जाव समग्गाओ मंजूसाओ समुग्गयं तह य । उग्घाडि नियच्छइ पेच्छइ पुडियाइ तो बद्धं ।१०॥
॥ ३७४॥