________________
सुगमा ॥ ततः किमित्याहवलिपलियदुरवलोयं गलंतनयणं घुलंतमुहलालं । रमणीयणहसणिज्जं एई असरणस्स वुत्तं ॥ सुबोधा ॥ अन्यथा स्थितस्य वस्तुनोऽन्यथा करणे इन्द्रजालिनीव समर्था जरेति दर्शयति
जरइंदयालिणीए का वि हयासाए असरिसा सत्ती।।
कसिणा वि कुणइ केसा मालइकुसुमेहिं अविसेसा ॥३७॥ भ्रमरकुलाञ्जनपुञ्जकृष्णानपि केशाँस्तथा कथमपि जरेन्द्रजालिनी शुक्लान् करोति यथा ते मालतीकुसुमैनिर्विशेषा भवन्ति, मस्तकनिबद्धमालतीकुसुमानां तेषां च शुक्लत्वेन विशेषो नावगम्यत इत्यर्थः॥ राक्षसीव जरा अन्यामपि यां विडम्बनां करोति तां दर्शयति
दलइ बलं गलइ सुई पाडइ दसणे निरंभए दिढेि ।
जररक्खसी बलीण वि भंजइ पिढि पि सुसिलिडें ॥३८॥ गतार्था ॥ नथासयणपराभवसुन्नत्तवाउसिंभाइयं जरासेन्नं । गुरुयाणं पि हु वलमाणखंडणं कुणइ वुड्ढत्ते ॥३६॥
॥१३॥