________________
भवभावना
प्रकरणे
अथ 'यथोद्देशं निर्देश' इति जराविषयमशरणत्वं बिभणिपुराह -
सविलासजोव्वणभरे वट्टंतो मुणइ तणसमं भुवणं । पेच्छइ न उच्चरंतं जरावलं जोव्वणदुमरिंग राया बलं - परिभूतं वायुश्लेष्मेन्द्रियवैकल्यादिकं, इदं च यौवनद्रुमस्याग्निरिव यथा निर्दग्ध्वा भस्मावशेषं द्रुमं करोति, एवं जराबलमपि पलितावशेषं यौवनं विदधातीति भावः ॥ किमित्यसौ तन्न पश्यतीत्याह
नवनवविलाससंपत्तिसुत्थियं जोव्वणं वहंतस्स । चित्तेऽवि न वसइ इमं थेवंतरमेव जरसेन्नं ॥३३॥॥ स्तोकमन्तरं पतने यस्य तत्तथा, कतिपयदिनपर्यन्तपातुकमित्यर्थः उपलक्षणं चैतद् यतोऽज्ञानादिभ्योऽपि केषांचिदेतश्चित्ते न वसति । ततः किमित्याह
अह अन्नदिने पलियच्छलेण होऊण कण्णमूलम्मि । 'धम्मं कुणसु' त्ति कहंतिय व्व निवडइ जरधाडी ||३४|| Sara || निपतन्त्यास्तर्हि तस्या रक्षकः कोऽपि भविष्यतीत्याहनिवडंती य न एसा रक्खिजइ चक्किणोऽवि सेनेण । पुन हुंति सरणंधणधन्नाईणि किं चोजं ? ||३५||
-
VENEERSEN 3
अशरणभावना
॥ १२ ॥