________________
या ववहरमाणो चिट्टेइ जाव ता तरुणयंभणो एको । पवरुजलधोयत्तियनियंसणो चंदणविलित्तो ॥१५॥
अम्भोक्खंतो मग्गं दव्भपवित्तियकरो समणुपत्तों । दितो आसीवायं समग्गपणमंतलोयस्स ॥१६॥ पढि चंदणवणिणो समप्पयंतस्स अक्खए तस्स । लग्गं हस्त तणं सिरम्मि कहमवि निवडमाणं ॥ | तं जाव नियकरणं सेट्ठी अवणेइ तस्स सीसाओ । तो भणिओ तेण इमो सेट्टि ! पडिक्खसु तुमं ताव ॥ | कढिस्सामि जओऽहं नियसीसं जेण तक्करं इयं । लोए वि पसिद्धं तणसए वि चोरो तणे चोरो ॥१९॥
तो देहावयवस्स वि नमामि अन्नायकारिणो नाहं । छिंदिस्सामि इमं तो कयावराहं नियसिरं पि ॥२०॥ || तो सेट्टी धरइ तयं मड्डाए सोऽवि अन्नपासाओ । घेत्तुं वाहइ छुरियं सिरस्स कटेण तो धरि ॥२१॥ नीओ य घरे भणियं तुट्ठा णे तुह सुइत्तणं दटुं । तंबोलण्हाणभोयणदाणाईहि य कया पूया ॥२२॥ तेण वि य भोयणाई मोत्तुं रोकं तु दविणवत्थाई । किं पि न गहियं तत्तो सो अहिययरं मणे तुट्ठो ॥ चिंतह य जह सहाओ मह असहायरस जुजए एसो । जेण सुई य निरीहो बंभरओ भणियकारी य॥ इय चिंतिऊण भणिओ सो विप्पो चंदणेण जह भद्द ! । असहायस्स मह घरं चिंतसु तं जेण वाणिज्जं ॥ l देसंतरे वि गंतुं निचिंतोऽहं करेमि विप्पेण । भणियं सेहि ! निरीहाण बभयारीण अम्हाणं ॥२६॥ किं तुह घरचिंताए ? तो भणियं चंदणेण सचमिणं । किंतु उवरोहओ मह करेह एयं पि जेण इहं ॥२७॥
॥ ३५९ ॥