________________
इय कोवाइविवागं सोऊणं नरनराइणो बहवे । केई पसमं अन्ने उ संजमं के वि संमत्तं ॥३१॥ | पडिवजंति सयाणं कम्माणं विवरमणुसरेऊण । इय कोवविवागे सूरचरियमुवइट्ठमिह किं पि ॥३२॥
॥ इति सूरविप्राख्यानकं समाप्तम् ।।
'मयम्मि आहरणमुज्झियकुमारो'त्ति मदः-अहङ्कारो मान इति यावत् , तत्रोदाहरणमुज्झितनामा कुमारः, तद्यथानंदिरं नाम पुरं जत्थ समिद्धी गिरिंदचुलाए । उवमेज सयलभावेण जइ न वड्ढेज पइदियहं ॥१॥ नामेण रयणसारो तत्थाऽसि महातरु ब्व नरनाहो | सच्छाओ फलदाया सउणेहिं निसेविओ तुंगो । तस्स य जीवइ न सुओ जाओ एक्कोऽवि तं दुहं मोत्तुं । अन्नं सयलं पि सुहं सुत्थीकयसयलरजस्स ॥३ | जाओ य अन्नहा वल्लहाइ देवीइ। बंभनामाए। पुत्तो सुप्पे काउं स उज्झिओ कयवस्कुरुडे ॥४॥ | तो देव्ववसेण इमो न मओ नामं च उज्झियकुमारो । संजायं तस्स तओ सुहेण परिवड्ढए तत्थ ॥५॥ ख्वाईया य गुणा सब्वेऽवि अणुत्तरा फुडं तस्स | किंतु अहंकारेणं न नमइ अम्मापिऊणं पि ॥६॥