________________
सूरविप्र
भव. भावना प्रकरणे
कथायां केवलिना कथितं क्रोधादीनां दुरन्तत्वम्
OXATATATATATATA
नेऊण तलारेणं रायाएसेण रुक्खसाहाए । उल्लंबिओ तहिं पुण आसन्ने आसि कोऽवि मुणी ॥२१॥ सज्झाणसंठिओ तस्स तक्खणं केवलं परमनाणं | उप्पन्नं तव्वंदणहेउं सुरनरवरा पत्ता ॥२२॥ तत्य य धम्मकहाए वहृते अंतरम्मि नरनाहो। रायगिहनयरसामी पुच्छइ पाए पणमिऊणं ॥२३॥ भयवं! किं जेयव्वं जिगीसुणा एत्थ ? नो भणइ नाणी | नरनाह! अंतरंग सेन्नं सव्वेण जेयव्वं ॥२४॥ तं पुण काममहाभडकोवाहंकारमाइयं नेयं । एयंमि अजिप्पंते विहलो बहिरंगसत्तुजओ ॥२५॥ धम्मत्थकामनासं जमजिप्पंता कुणंति कोवाई। परलोगे नरगाइसु कुणंति पुण दारुणं दुक्ख ॥२६॥
किं बहणा? सोणत्थो इहपरभविओ य नत्थि जं कुविया ।
कुव्वंति न कोवाई इमस्स जह गामकूडस्स ॥२७॥ तो नरवरेण भणियं मुणिंद ! को एस गामकूडो त्ति । अह सूरजम्मपभिई कहेइ तव्वइयरं नाणी ॥२८
तो भणइ महीनाहो अन्ज वि एएण केत्तियं कालं । सहियवं भवदुक्खं ? मुणिवर ! तो भणइ मुणिनाहो ॥२९॥ भमिही भवं अणंतं नरिंद! एसो तओ य पजंते । बोहिं लहिउं किच्छेण सिज्झिहिइ विजियंभावरिऊ ॥३०॥
॥ ३५२ ॥