SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सूरविप्र भव. भावना प्रकरणे कथायां केवलिना कथितं क्रोधादीनां दुरन्तत्वम् OXATATATATATATA नेऊण तलारेणं रायाएसेण रुक्खसाहाए । उल्लंबिओ तहिं पुण आसन्ने आसि कोऽवि मुणी ॥२१॥ सज्झाणसंठिओ तस्स तक्खणं केवलं परमनाणं | उप्पन्नं तव्वंदणहेउं सुरनरवरा पत्ता ॥२२॥ तत्य य धम्मकहाए वहृते अंतरम्मि नरनाहो। रायगिहनयरसामी पुच्छइ पाए पणमिऊणं ॥२३॥ भयवं! किं जेयव्वं जिगीसुणा एत्थ ? नो भणइ नाणी | नरनाह! अंतरंग सेन्नं सव्वेण जेयव्वं ॥२४॥ तं पुण काममहाभडकोवाहंकारमाइयं नेयं । एयंमि अजिप्पंते विहलो बहिरंगसत्तुजओ ॥२५॥ धम्मत्थकामनासं जमजिप्पंता कुणंति कोवाई। परलोगे नरगाइसु कुणंति पुण दारुणं दुक्ख ॥२६॥ किं बहणा? सोणत्थो इहपरभविओ य नत्थि जं कुविया । कुव्वंति न कोवाई इमस्स जह गामकूडस्स ॥२७॥ तो नरवरेण भणियं मुणिंद ! को एस गामकूडो त्ति । अह सूरजम्मपभिई कहेइ तव्वइयरं नाणी ॥२८ तो भणइ महीनाहो अन्ज वि एएण केत्तियं कालं । सहियवं भवदुक्खं ? मुणिवर ! तो भणइ मुणिनाहो ॥२९॥ भमिही भवं अणंतं नरिंद! एसो तओ य पजंते । बोहिं लहिउं किच्छेण सिज्झिहिइ विजियंभावरिऊ ॥३०॥ ॥ ३५२ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy