________________
f
भव
भावना
प्रकरणे
WOWAN
ता जमिह धम्मकज्जे वत्थं उचयरह मोक्खहेउम्मि । तं चिय सुई पवित्तं मन्नामि पसंसणिजं च ॥ २५॥ इय चिंतिऊण व हिरण्णवत्थाइयं समग्गं पि । उवओगं नेइ सया जिनिंदबिंबाइकजेसु ||२६|| चिंतेइ अक्षया निसिविरामसमयम्मि ता मए इट्ठ । सयलं पि बज्झवत्थु विहियं उवयारयं धम्मे ||२७|| वररयणकरंड पिव एवं पि सरीरगं मह सया वि । इहं चिय आसि तओ करेमि उवयारयं धम्मे ||२८|| जत्तपरिरक्खियं पि हु जमिमं रोगेहिं कीरए विहरं । अभिभवपयं जराए निहणिजइ मच्चुणा तह य ॥ एसो चियता लाभो इमस्स उवयरइ जं इमं धम्मे । इच्चाइ चिंतिऊणं सुगुरूणं पायमूलम्मि ||३०|| गिves वयं समं चिय अम्मापियरेहिं कुणइ विउलतवं । सिद्धो कालेणं तह पिऊणि पत्ताई देवत्तं ॥ ३१
॥ इति कदम्बविप्राख्यानकं समाप्तम् ॥
॥ तत्समाप्तौ च षष्ठी अशुचिभावना समाप्ता ॥
कदंबविप्रेण
स्वशरीरस्यापि धर्मे एव
कृतः उपयोगः
11 380 11