________________
तस्मात् देवगतावपि न कांचित् सारतां पश्यामः, किं सर्वथा ?, नेत्याहतम्हा देवगईए जं तित्थयराण समवसरणाई । कीरइ वेयावच्चं सारं मन्नामि तं चेव ॥३९॥
सुयोधैव, तदेवं वर्णिता देवगतिरपि । अत्राह विनेयो-ननु वर्णितोऽयं भवद्भिश्चतुर्गतिकः संसारः, ५, 5 तदत्र किं चतसृष्वपि गतिषु सर्वे जीवाः आहोश्चित् केचित् कापि कचिदनुत्पन्नपूर्वा अपि प्राप्यन्त " इति प्रासङ्गिकमाशंक्योत्तरमाह
एत्थ य चउगइजलहिम्मि परिभमंतेहिं सयलजीवेहिं ।
जायं मयं च सहिओ अणंतसो दुक्खसंघाओ ॥३६॥ अत्र चतुर्गतिसलिलपरिपूर्ण इति गम्यते, जलधाविव जलधौ, संसारे इत्यर्थः, परिभ्राम्यद्भिः । सकलजीवैरेकस्यामपि गतौ जातं मृतं चानन्तशः, अनन्तानन्तवारा इत्यर्थः, शरीरमानसदुःखसंघातश्चानन्तशः सोढ इति ॥
किं बहुना ?, तात्पर्यमुच्यते
॥३२७॥