________________
भवदहिऊण तेयलेसाइनासिओ सत्तमाइ पुढवीए । नेरइओ होऊणं गंतं मच्छाइएसु तओ ॥७९॥
गोशाभावना नरए पुणो पुणो चिय उववजेऊण तह य तिरिएसु । सव्वत्थ दाहदहिओ मरिही सत्येण छिन्नो य ॥८० । लस्य प्रकरणे
एवं अणंतकालाओ पाविहिइ कह वि माणुसं जम्मं । वेसावंभणिभावेहिं हारिही निष्फलं तं पि॥८॥ आगामिकइया वि तओ वोहिं लद्धं गहिऊण तह य सामन्नं । अंते विराहिऊणं असुरकुमारो सुरो होही ॥८२॥ ४ भवे
एवं पुणो पुणो वि हु अंतम्मि विराहिऊण सामन्नं । भवणवइनिकाएसुं अग्गिकुमारो विवजेउं ॥८३॥ दुःखानि A सेसेसु वि गंतूणं अट्ठसु तह जोइसेसु इगवारं । अविराहियसामन्नो सोहम्मे सुरवरो होही ॥८४॥
तत्तो सणंकुमारे तत्तो वि य यंभलोयकप्पम्मि | सुकम्मि आणए आरणे य सबट्टसिद्धे य ।।८५॥ एवं अवड्ढपोग्गलपरियत्तं हिंडिऊण संसारं । सव्वदृसिद्धचविओ महाविदेहम्मि तो सुकुले ॥८६॥ जाओ दढप्पइन्नो कुलउत्तो गिहिऊण पव्वजं । उग्गं काऊण तवं पावेउं केवलं नाणं ॥८७॥ अवलोइऊण सकयं तित्थयरासायणं च रिसिघायं । अणुहूयतविवागं व साहिही सयलसंघस्स ॥८८॥ आसायणा गुरूणं तित्थयरमुणीण दुइफला एवं । ता म करेजसु तुम्भं पि कोइ तं इय तहिं कहिउं ॥८९ सिज्झिहिद खवियकम्मो इय गोसालस्स लेसओ चरियं । कहियं नेयब्वं वित्थरस्थिणा भगवईए उ॥ १.
॥ इति गोशालकचरितं समाप्तम् ॥