________________
तो गोसालो मरणं नाऊणं अप्पणी समासन्नं । आजीवियथेरे भणइ मज्झ देहस्स नीहरणं ॥६६॥ कायब्वं महयाए इड्ढीए तह य घोसणापुव्वं । भणियव्वं चउवीसमनित्थयरो एस सिद्धिगओ ॥७॥
तह पडिवन्ने तेहिं सत्तमरायंसि परिणमंतंमि । कह वि हु दंसणमोहे गए खओवसममेयस्स ॥१८॥ || सम्मत्ते उवलद्धे अज्झवसाओ मणे समुप्पन्नो । नाहं तित्थयरो किंतु घायओ चेव समणाणं ॥६९॥ Dil पडिणीओ य गुरूणं जसघाई सयलसुद्धमग्गस्स | मिच्छं विप्पडिवन्नो तित्थंकरवीरनाहस्स ॥७॥
इच्चाइ चिंतिऊणं घेरे आजीविए य वाहरि । दाऊण बहुपयारे सवहे निबंधओ भणइ ॥७१॥ तुम्भेणं कालगयं देवाणुपिया ! ममं मुणेऊण | सुंबेण वामपाए बंधेउं निटुहेउं च ॥७२॥ वयणम्मि तिन्नि वारे सावस्थिपुरीए मज्झयारेण | चच्चरसिंघाडाइसु कड्ढेजह घोसणापुव्वं ॥७३॥ || मंखलिपुत्तो एसो गोसालो घायओ महरिसीणं । तित्थयरमतित्थयरं पि अप्पयं ठाविऊण इहं ॥७॥
गुरुपडिणीओ जाओ छउमत्थो चेव कालमणुपत्तो | चउवीसमतित्थयरो वीरजिणो चिय पुणो एत्थ ॥७५ इय सिक्खं दाऊणं कालगओ पुन्वविहियविविहतवो | सामण्णप'भावेण य उपपन्नो अच्चुए कप्पे ॥६॥ गोसालो चविऊणं तत्तो विंझगिरिपायमूलम्मि । नयरे उ सयदुवारे होही राया महापउमो ॥७॥ तत्थ वि सो पडिणीओ होही साह्रण घायओ तह य । तत्तो सुमंगलेणं मुणिणा खलियारिएण तहिं ॥
॥ ३२५॥