SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ भव. भावना प्रकरणे तइया मंखस्स सुओ मंखलिनामस्स कुच्छिसंभूओ । भदाए भारियाए. इह सरवणसन्निवेसम्मि ॥३॥ जम्हा गोसालाए जाओं गोबहुलनामविप्पस्स । तो गोसालो नाम संपत्तो जोव्वणे गहिउं ॥४॥ हत्थंमि चित्तफलगं भममाणो एत्थ मखवित्तीए । सो विहु आगंतूणं तत्थ ठिओ जत्थ वीरजिणो ॥५॥ तत्तो पारणगदिणे भयवं गाहावइस्स विजयस्स । गेहे पारइ पाउब्भवंति दिव्वाई पंच तहिं ॥३॥ वसुहारकुसुमवुट्ठी चेलुक्खेवो य दुंदुही चेव । आगासम्मि य तुट्ठा घोसंति सुरा अहो दाणं ॥७॥ देवाज्यं निबद्धं भवो परित्तीकओ य विजएणं । वित्थरिओ ससिविमलो जसो य सव्वत्थ एयस्स ॥८॥ दिहें इमं च सव्वं गोसालेणं गिहाओ विजयस्स । नीहरमाणं दटुं जिणं च चलणेसु निवडेइ ॥९॥ तुट्टो य भणइ भयवं ! धम्मायरिओऽसि तं अहं तु पुणो । तुम्हंतेवासी तं च जिणवरो नाऽऽयरइ किंतु ॥१०॥ चिट्टइ मोणेण तओ आणंदगिहम्मि मासपारणए । जाए बीयम्मितहा तइए य सुनंदगेहम्मि ॥११॥ तह चेव भणइ एसो भयवं मोणेण चिट्ठइ तहेव | कोल्लागसन्निवेसे माहणबहुलस्स गेहम्मि ॥१२॥ कत्तियचाउम्मासियपाडिवय चउत्थपारणे जाए | आगंतूणं मिलिओ पणीयभूमीइ गोसालो ॥१३॥ पुणरवि सीसत्तं वाहरेइ पडिवजए य भयवं पि। सीसत्तणेण एयं तत्तो य पणीयभूमीए ॥१४॥ सम्यगदर्शनप्राप्तेः पश्चादपि गोशालस्य भवे भ्रमणम् || ३२०॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy