________________
भव. भावना प्रकरणे
तइया मंखस्स सुओ मंखलिनामस्स कुच्छिसंभूओ । भदाए भारियाए. इह सरवणसन्निवेसम्मि ॥३॥ जम्हा गोसालाए जाओं गोबहुलनामविप्पस्स । तो गोसालो नाम संपत्तो जोव्वणे गहिउं ॥४॥ हत्थंमि चित्तफलगं भममाणो एत्थ मखवित्तीए । सो विहु आगंतूणं तत्थ ठिओ जत्थ वीरजिणो ॥५॥ तत्तो पारणगदिणे भयवं गाहावइस्स विजयस्स । गेहे पारइ पाउब्भवंति दिव्वाई पंच तहिं ॥३॥ वसुहारकुसुमवुट्ठी चेलुक्खेवो य दुंदुही चेव । आगासम्मि य तुट्ठा घोसंति सुरा अहो दाणं ॥७॥ देवाज्यं निबद्धं भवो परित्तीकओ य विजएणं । वित्थरिओ ससिविमलो जसो य सव्वत्थ एयस्स ॥८॥ दिहें इमं च सव्वं गोसालेणं गिहाओ विजयस्स । नीहरमाणं दटुं जिणं च चलणेसु निवडेइ ॥९॥
तुट्टो य भणइ भयवं ! धम्मायरिओऽसि तं अहं तु पुणो ।
तुम्हंतेवासी तं च जिणवरो नाऽऽयरइ किंतु ॥१०॥ चिट्टइ मोणेण तओ आणंदगिहम्मि मासपारणए । जाए बीयम्मितहा तइए य सुनंदगेहम्मि ॥११॥ तह चेव भणइ एसो भयवं मोणेण चिट्ठइ तहेव | कोल्लागसन्निवेसे माहणबहुलस्स गेहम्मि ॥१२॥ कत्तियचाउम्मासियपाडिवय चउत्थपारणे जाए | आगंतूणं मिलिओ पणीयभूमीइ गोसालो ॥१३॥ पुणरवि सीसत्तं वाहरेइ पडिवजए य भयवं पि। सीसत्तणेण एयं तत्तो य पणीयभूमीए ॥१४॥
सम्यगदर्शनप्राप्तेः पश्चादपि गोशालस्य भवे भ्रमणम्
|| ३२०॥