________________
भावना प्रकरण
देवलोके तत्थ वि य दुविणीयं किलेसलंभं पियं मुणंताणं ।
देवानां तत्थ मणिच्छियआहारविसयवत्थाइसुहियाणं ॥३६३॥ 5. पुरओ परघरदासत्तणेण विन्नायउयरभरणाणं । रमियाई तत्थ रमणिजकप्पतरुगहणदेसेसु ॥३६॥ वर्णनम्
पुरओ गम्भे य ठिई द© डंबीइ रासहीए वा । सा उप्पजइ अरई सुराण जं मुणइ सव्वन्नू ॥३६५ ____ अक्षरार्थस्तु सुगम एव । भावार्थस्त्वयम् - यद्यप्यत्र राजादीनामिव देवानां समृद्धयादिजनितं व्यवहारतः सुखं श्रूयते तथापि निश्चयतस्ते ईर्ष्याविषादमत्सराद्यभिभूतत्वादुःखिता एव ॥ एतदेव समर्थयन्नाहअज वि य सरागाणं मोहविमूढाण कम्मवसगाणं । अन्नाणोवहयाणं देवाण दुहम्मि का संका ? ॥
वीतरागा एव भगवन्तः सुखिनो भवन्ति, देवास्त्वविरतत्वात् सरागाः, मोहोऽत्र मदीया समृद्धि• मदीयं कलत्रं मामकं गृहमित्यादि ममत्वरूपो गृह्यते, तेन विपर्यासं नीताः, कर्माणि-ज्ञानावरणा- , दीन्यष्टौ नदशगाः तेषां, तथा अज्ञानं सम्यग्वस्तुनिश्चयाभावरूपं तेनोपहताः तेषां चैवंभूतानां देवानां ॥३१८॥
"... "