________________
एगगुरुणो सगासे तवमणुचिन्नं मए इमेणावि । हदी मज्झ पमाओ फलिओ एयस्स अपमाओ॥ इय झुरिऊण बहुयं कोइ सुरो अह महिडियसुरस्स । भजं रयणाणि व अवहिऊण मूढो पलाएइ ॥ तत्तो वजेण सिरम्मि ताडिओ विलवमाणओ दीणो। उक्कोसेणं वियणं अणुभंजइ जाव छम्मासं ॥ । ईसाए दुही अन्नो अन्नो वेरियणकोवसंतत्तो। अन्नो मच्छरदुहिओ नियडीए विडंबिओ अन्नो ॥
अन्नो लदो गिद्धो य मुच्छिओ रयणदारभवणेसु ।।
अभिओगजणियपेसत्तणेण अइदुक्खिओ अन्नो ॥३८६॥ पजंते उण झीणम्मि आउए निव्वडंततणुकंपे । तेयम्मि हीयमाणे जायंते तह विवजासे ॥३६॥ आणं विलुपमाणे अणायरे सयलपरियरजणम्मि । तं रिद्धिं पुरओ पुण दारिद्दभरं नियंताणं ।।
रयणमयपुत्तियाओ व सुवन्नकंतीओ तत्थ भजाओ।
पुरओ उण काणं कुज्जियं च असुई च बीभत्थं ॥३६२॥ १. विलंघमाणे-सर्वत्र।