________________
भव भावना
प्रकरणे
दुःखानि
आजम्मवाहिजरदुत्थवजिया निरुवमाई सोक्खाई ।
सुख
सागरे भंजंति समं सुरसुंदरीहिं अविचलियतारुन्ना ॥३७॥
मनानानाणासत्तीइ तुलंति मंदरं कंपयंति महिवीढं । उच्छल्लंति समुद्दा वि कामरूवाई कुव्वंति ॥३८॥ : मपि सच्छंदयारिणो काणणेसु कीलंति सह कलत्तेहिं।।
देवानां अणुणो गुरुणो लहुणो दिस्समदिस्सा य जायंति ॥३८१॥ बत्तीसपत्तबद्धाओ विविहनाडयविहीओ पेच्छंति । कालमसंखं पि गमति पमुइया रयणभवणेसु ॥ ___ सुगमाः । नवरं अंगदो बाहुरक्षकः, केयूरस्तु बाह्वाभरणविशेष इति ॥ आह-यदि देवानामीदृशानि :
सुखानि तहि कथं संसारः प्रतिपदं निन्द्यते?, देवगतिमाश्रित्य तस्याप्युक्तन्यायेन सुखान्वितत्वा*: दित्याशंक्या
इय रिद्धिसंजुयाण वि अमराणं नियसमिद्धिमासज । पररिद्धिं अहियं पेच्छिऊण झिजंति अंगाई॥ , उन्नयपीणपयोहरनीलुप्पलनयणचंदवयणाई । अन्नस्स कलत्ताणि य दट्ठण वियंभइ विसाओ॥ ॥ ३१६ ॥