________________
पूजयत यूयं देवकृत्यानामत्रेदं प्रथमकृत्यं, 'हरयम्मि' त्ति स्वच्छप्रधानसलिलसम्पूर्णे हृदे समागच्छति, तत्र जलमज्जनं कृत्वा ततोऽभिषेकसभां प्रदक्षिणीकृत्य पूर्वंद्वारेण 'विशति' प्रविशति । अभिषेकविधिक्रममेवाह
अह आरभिओगियसुरा साहाविय तह विउब्वियं चैव । मणिमयकलसाईयं भिंगाराई य उवगरणं ॥ तू जंति खीरोहिम्मि तह पुक्खरोयजलहिम्मि ।
दोसु वि गिण्हंति जलाई तह य वरपुंडरीयाई ॥३६१ ॥
मागहवरदामपभासतित्थतोयाइं मट्टियं च तओ । समयक्खेत्ते भरहाइगंगसिंधूण सरिया || ३६२|| रतारत्तवईणं महानईणं ओवराणं पि । उभयतटमट्टियं तह जलाई गिण्हंति सयलाणं ॥ ३६३ || गंतूण चुल्लहिमवंतसिहरिपमुहेसु कुलगिरिंदेसु । सव्वाईं तुवरओसहिसिद्धत्थयगंधमल्लाई ॥३६४॥ गिण्हंति वट्टवेयडूसेलसिहरेसु चउसु एमेव । विजएस जाईं मागहवरदामपभासतित्थाई || ३६५॥ गिण्हंति सलिलमट्टियमंतरनइसलिलमेव उवणेंति । वक्खारगिरीसु वणम्मि भद्दसालम्मि तुवराईं ||
॥ ३११ ॥