________________
भवभावना प्रकरणे
इंदसमा देविड्डी देवाणुपिएहिं पाविया एसा । अणुभंजंतु जहिच्छं समुवणयं निययपुन्नेहिं ॥
अह सो विहियहियओ चिंतइ दाणं तवं व सीलं वा । किं पुन्वभवे विहियं मए इमा जेण सुररिद्धी ? || ३५५ | इय उवउत्तो पेच्छइ पुव्वभवं तो इमं विचिंतेइ । किं एत्थ मज्झ कि पढमं ? ता परियणो भगइ || ३५६ || अट्ठसयं पडिमाणं सिद्धाययणे तव सगहाओ | कयअभिसेया पूएह सामि ! किच्चाणिमं पढमं ॥ ३५७ ॥
अह सो सयणिज्जाओ उट्ठइ परिइ देवदूसजुयं । मंगलतूरखेहिं पढंतसुखंदिवं देहिं ॥ ३५८ ॥ हरयम्मि समागच्छइ करेइ जलमजणं तओ विसइ । अभियसभाए अणुपयाहिणं पुव्वदारेणं ।
सुगमाः, नवरं सकथास्तीर्थकरदंष्ट्राः रत्नमयस्तम्भोपरि हीरकसमुद्रकेषु क्षिप्नास्तिष्ठन्ति, ततः सिद्धायतने अष्टोत्तरशतं प्रतिमानां, तथा सुधर्मसभागतास्तीर्थंकरदंष्ट्राः स्वस्वामिकृताभिषेकाः सन्तः
देवलोके उत्पन्नानां
देवाना
मुत्पत्ति
क्रमः
॥ ३१० ॥