SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ भावना प्रकरणे भुवनस्य धर्माचरणेन योगिना सह मिलनम् चिहिस्सामो निल्लक्खणावि अम्हे पुणो य एमाई । उल्लंठं भणिऊणं कओ विभिन्नो इमो तेहिं ॥१३ सो य न गिण्हइ अंसं भणंति तो बंधुणो असुयाए । घेत्तूण खिवसु देहे एयं अम्हे उन धरामो ॥१४॥ तो भुवणणं गहिओ अंसो पत्तो तहिं धणं विउलं । वइउं च समारद्धं जिण्णुद्धाराइधम्मम्मि ॥१५॥ रुदाइदेउलेसं देतेण तओ कहं पि अइजिन्नं । दिटुंजिणिंदभवणं तंगं सयलं पितं तेण ॥१६॥ उद्धरियं सव्वं पि हु वइऊण धणं तओ जणो भणइ । भंडोल्छमेत्तएण वि विणा तुमं होसि कहमिम्हि ? ॥१७॥ तत्तो य भणइ भुवणो नियभुयदंडेहिं अज्जियं चेव । भुंजिस्सामि धणमहं न उणी पिउबंधवविढत्तं ॥१८॥ तत्तो य बाबीओ 'निस्सरिओ मंदिराओ अजेउं । धणमेसो भममाणो एक्कणं जोइणा दिट्टो ॥१९॥ तेण भणियं महायस ! किं धणकंखाइ भमसि ? किर बहुयं । न हि तुज्झ लक्खणाइं अन्नस्स तणुंम्मि दीसंति ॥२०॥ ता एहि एत्यमेव य आसन्ने पव्वयंमि जेण धणं । अकिलेसेणेव करेमि तुज्झ अविणिट्टियं चेव ॥२१॥ तो भुवणो तेण समं वच्चइ आसन्नपव्वए तम्मि । गहिऊण य एककं अइगरुयं तंबयं दो वि ॥२२॥ १. विणिग्गओ-सर्वासु ॥ 3. ... .... | ३०४॥ .
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy