________________
कुसलो नामेण तहिं सेट्ठी कुसलो कलासु सव्वासु । चउरो य तस्स पुत्ता ताण कणिट्टो भुवणनामो |२| विलो य घरे तेसिं विहवो ववसाइणो सुया सब्वे । 'भुवणो उण रूवस्सी विणयप्पा सीलसंपन्नो ॥३॥ देवाणं सव्वेसिं पणमइ धम्मे पसंसइ सच्वे । अप्पकसाओ सदओ अमच्छरो तह य पाईए || ४ || दीणा दुधिया सणाणं भद्दगायणाईणं । निचं पि देइ दाणं जहारिहं सविहवसरिच्छ्रं ॥५॥ तो करयरंति सच्चे वि बंधुणो तह य ताण भज्जाओ । पिउणो य कहंति जहा सव्वं फेडइ धणं एसो |६|| तो अन्नादि पिउणा सो भणिओ बंधवेहि य मिलेउं । परिहरसु दाणवसणं होसु विभिन्नो व अम्हाणं ।। तो भुवणेण भणियं सक्केमि न दाणवसणमुज्झेउं । भिन्नोऽवि न होमि सयं तुम्हाऽऽएसं पुण करेमि ॥८ तो पिउणा बंधूहि य सयणाणं साहियं इमं तेऽवि ।
पभणंति न जुत्तमिणं जेण धणं आसि न हु पुच्चि ॥९॥
तुम्हाण इमम्मि पुणो जाए जायाओ सयलरिद्धीओ । वसणं पि न जूयाई विरुद्धमेयस्स जं पि पुणो ॥ विवाणुरुवदाणं तम्मि वि अम्हे तहाविहं दोसं । न निएमो एमेव य ता वहउ तओ य ते सव्वे ॥ ११ ॥ भांति अहंकारेण बंधुणो जइ सलक्खणो एसो । नियलक्खणप्पभावं अणुभुंज ता इमो चेव ॥ १२ ॥ | १. भुवणो रुवस्सी विणय संजुओ सील - सर्वासु ॥
BANBANSANGANENNEN
।। ३०३ ॥