SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे न करिस्सामो पुणरवि एवं पडिसंहरेति तं सोऽवि । तो दिव्यतेयलेसं तप्पभिई ताई सव्वाई॥३५॥ आणानिहेसकराइं होंति ईसाणदेवरायस्स । एत्तो य चुओ एसो महाविदेहम्मि सिज्झिहिइ ॥३६॥ एवइएणं अन्ने जीवा सिझंति जिणमए निरया(अट्ट)। जावइयं तामलिणा विहियं किर बालतवकटुं॥३७ क्षान्त्यादिगुणेन देवत्वप्राप्ती भुवनकथा ॥ इति तामलिसत्काख्यानकं समाप्तम् ॥ TANEXTAMIL.TA Tourit किं यथोक्तैश्छद्मस्थसंयमादिभिरेव हेतुभिर्देवत्वमाप्नुवन्ति जीवाः ?, आहोश्विदन्यैरपीत्याह अन्नेऽवि हु खंतिपरा सीलरया दाणविणयदयकलिया। पयणुकसाया भुयणोव्व भद्दया जंति सुरलोयं ॥३४॥ अन्येऽपि भद्रकमिथ्यादृष्टयादयः क्षान्त्यादिगुणयुक्ता भुवनवद्देवलोकमुपयान्ति ॥ कः पुनरसौ भुवन इति ?, उच्यतेकंपिल्लं नाम पुरं जत्थ ससी कसिणपक्खवत्ती वि | बहलियजुण्हो रेहइ सियपक्खगउ व्व भवणेहिं ॥१ ... .. ॥३०२॥ .
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy