________________
भवभावना प्रकरणे
न करिस्सामो पुणरवि एवं पडिसंहरेति तं सोऽवि । तो दिव्यतेयलेसं तप्पभिई ताई सव्वाई॥३५॥ आणानिहेसकराइं होंति ईसाणदेवरायस्स । एत्तो य चुओ एसो महाविदेहम्मि सिज्झिहिइ ॥३६॥ एवइएणं अन्ने जीवा सिझंति जिणमए निरया(अट्ट)। जावइयं तामलिणा विहियं किर बालतवकटुं॥३७
क्षान्त्यादिगुणेन देवत्वप्राप्ती भुवनकथा
॥ इति तामलिसत्काख्यानकं समाप्तम् ॥
TANEXTAMIL.TA
Tourit
किं यथोक्तैश्छद्मस्थसंयमादिभिरेव हेतुभिर्देवत्वमाप्नुवन्ति जीवाः ?, आहोश्विदन्यैरपीत्याह
अन्नेऽवि हु खंतिपरा सीलरया दाणविणयदयकलिया।
पयणुकसाया भुयणोव्व भद्दया जंति सुरलोयं ॥३४॥ अन्येऽपि भद्रकमिथ्यादृष्टयादयः क्षान्त्यादिगुणयुक्ता भुवनवद्देवलोकमुपयान्ति ॥
कः पुनरसौ भुवन इति ?, उच्यतेकंपिल्लं नाम पुरं जत्थ ससी कसिणपक्खवत्ती वि | बहलियजुण्हो रेहइ सियपक्खगउ व्व भवणेहिं ॥१
...
..
॥३०२॥
.