________________
तो मोणं काऊणं ठिओ न जंपेड़ किंचि वि तओ य । एयाई नियाणट्टा पुणो पुणो तं भांति दढं ||२२|| ता जाव न पड़ किंपि ताव निव्विजिऊण एयाई । सहाणम्मि गयाई एतो ईसाणकप्पम्मि ||२३|| इंदो चुओ इमस्स य पयम्मि सो तामली विहेऊण | मासदुगमणसणविहिं इंदत्ताए समुप्पन्न ||२४|| तत्तो बलिचंचाए असुरकुमारेहिं सो तहिं इंदो । उप्पन्नो विन्नाओ तो कोवगएहिं एएहिं ॥ २५ ॥
तूण तामलित्तीए वामपायम्मि तामलिसरीरं । बद्धं सुंबेणं निट्टहंति वयणम्मि तिक्खुत्तो ॥ २६ ॥ को तालीय एसो बालतवस्सी सयं गहियलिंगो ? | अन्नाणकट्टयारी सुणयाईण वि कयपणामो ||२७|| इच्चाइया अवन्ना कोवेणं जंपिऊण तस्स सवं । एगंते एडेत्ता सञ्वाइं गयाई सहाणे ||२८|| एयं च समग्गं पि हुदिहं ईसाणदेवदेवीहिं । तो सुरवइस्स कहियं कुविओ सो असुरदेवाण ॥ २९ ॥ सणिजगओsa हु असुरदेवदेवीहिं परिगयं सव्वं । बलिचंचरायहाणिं अवलोयइ कुवियदिट्ठीए ॥ ३० ॥ तो सा सव्वा अंगारछारमुम्मुरकविलगन्भूया । जाया दिव्वपभावेण तस्स ईसाणसक्कस्स ॥ ३१ ॥ तत्तो असुरकुमारा देवा देवी य तं वियाणेउं । भीया तत्था आउलमणा य धावंति सव्वत्तो ॥ ३२॥ तो सहिउमसकाई ताई ईसाणदेवरायस्स । तं दिव्वं देविडिंढ तह दिव्वं तेयलेसं च ॥३३॥ सीसम्म विहियपंजलिउडाई विणओणयाई खामंति । ईसाणदेवरायं पुणो पुणो चैव पभणंति ॥ ३४ ॥
२६
।। ३०१ ।।