________________
विवरे कहिंपि पविसंति वायए हत्यसंठियं कप्पं । भुवणो दिट्ट च तओ सीहनिनायं विमंचंतं ॥२३॥ सीहस्स मुहं कत्थइ अक्खुभिया तत्थ दो वि पविसंति । पुरओ य जलंतसिहिं दट्ट मझेण वच्चंति ॥ वचंता य कमेणं अच्छरगणवेढियं पवररुवं । देविं नियंति एक अत्थाणसहाइ उवविढें ॥२५॥ गोरिझुणीए हरिणों व्व तीइ सो जोइओ समक्खित्तो । तो अप्पाणं पेच्छइ खरवलमाणं महिं रन्ने ॥ भुवणो य असंखुद्धो अवहीरेऊण तं गओ पुरओ | पेच्छइ कणयसहाए रयणासणसंठियं पवरं ॥२७॥ सुरसेवियपयकमलं महिडिढयं सुरवरं तओ एसो । तेणऽभुढेऊणं संभमवसओ कयंजलिणा ॥२८॥ निययासणदाणेणं निमंतिओ पभणिओ य विणएण | सोहम्मसुरवरोऽहं कीलाए आगओ एत्थ ॥२९॥ कंपिळपुरे नयरे जिणभवणं जं तए समुद्धरियं । तं कारियं मए च्चिय पुव्वभवे तो तदुद्धरणे ॥३०॥ परिरंजिओ य एत्थं पुन्नं च समज्जियं तहा विउलं । जा किं पितुह न खूणं होही विहवेण भद्द! इहं।।
इय सोऊगं सुरजंपियाइं जा किं पि तत्थ भुवणोऽवि ।
भणिही ताव नियच्छइ अप्पाणं कणयरयणमए ||३२|| धवलहरम्मि निवन्नं सुरसरिपुलिणोवमम्मि पल्लंके । उट्टेऊण पलोयइ तो जाव दिसाओ सब्याओ॥३३॥ ता नियइ रयणरासीओ सवओ तह अमोल्लवत्थाई । धणधन्नसुवण्णाणि य पलोयए निरवसाणाणि ॥