________________
भवभावना प्रकरणे
आणीओ गहिणं पभायसमयाओ रक्खिओ इन्हि । हम्मंतो निक्कारणबंधव ! मोयाविओ तुमए ॥ २४ ता कहह पसीऊणं के तुब्भे ? आगया कहूं एत्थ ? । तत्तो धणंजओऽवि हु नियवुत्तंतं कहइ तस्स ॥ २५ अह भइ इंदकुमरो मह पुन्नेहिं समागओऽसि तुमं । ता वच्चामो नयरिं तो चीराई पहाणाई ||२६|| घेत्तूण जोइणीणं परिहेइ घणंजओ लउडिहत्थो । आरुहइ रासहीए बीयाए इंदकुमरो त्ति ||२७|| पुरओ काउंसेसाओ ते गया नयरिपोलिदारम्मि । रासहियवणिजारयसत्थेण पलोइउं पुट्ठा ||२८| लब्भंति केत्तिएण मोठ्ठेण इमाओ तो तहिं तेहिं । खेड्डेण ताण वणिजारयाण इय पुच्छ्रमाणाणं ॥ २९ ॥ कहियाओ महग्घाओ उवचियगत्ताओ तो निएऊणं । गयाओ तह चिय तेहिं किंतु ठाणं विमग्गति ॥ ३० ॥
तो कुमरेहिं भणियं नयरीमज्झाओ किं पि आणेउं ठाणं देमो त्ति पर्यपिऊण मज्झे गया दो वि ॥३१ चितिरासहीओ वल्लिनिउत्ताओ अह कुमारोऽवि । जाव गओ नियमंदिरदुवारदेसम्मि ता दिट्ठो ॥३२ पडिहारप्पमुहेणं परियणलोएण तो समग्गोऽवि । भीओ बिहीसिया का वि एस इइ चिंतिउं नट्टो ||३३| ४ साहइ नराहिणो सोऽवि हु पेसेइ धीरसुहडनरे । पुच्छंति ते कुमारं कोऽसि तुमं ? पभणए सोऽवि ॥ रायसुओहं इंदो मओ त्ति कलम्मि सो सहत्थेहिं । दड़ो मसाणभूमीइ इह कहं अज संपत्ती ? || ३५॥
K
५
देश
विरतिचारित्रेण
देवत्व
प्राप्ती
धनंजय
श्रेष्ठि
कथा
॥ २९२ ॥