________________
परिहइ कह वि न वत्थं तओ पओसम्मि परियणे सयले । araत्ते नीहरि धणंजओ वच्चइ बहिम्मि ॥ १२ ॥
वचतोय कमेणं वक्कलचीराइनियसणे काउं । कुत्र्वतो तणुवित्तिं वणष्फलाईहिं कइया वि ॥ १३ ॥ नए विसाला बाहिं उज्जाणदेसमणुपत्तो । तत्थ य अत्थमिए दिणयरम्मि तिमिरंमि पसरते ॥ १४ ॥ एगस्स महातरुणो पविसेउं गरुयकोहरंमि ठिओ | सावयभएण तत्तो अभिमुंचतीओ हुंकारं ॥ १५ ॥ इत्थीओ सभोगाओ सोलस गयणाउ अवयरेऊण । तस्सेव महातरुणो उबविट्ठाओ अहोदेसे ॥ १६ ॥ तत्तो खणंतरेणं बद्धो बाहाहिं पच्छहुत्ताहिं । सायारतरुणपुरिसो आणीओ पवरनेवत्थो || १७॥ कत्तियकरा तो तस्स ताओ समुवट्टियाओ सव्वाओ । सुमरसु सहदेवयमिय जंपतीउ भीमाओ ॥ पेच्छइ य तं समग्गं धणंजओ रुखकोहरनिविट्ठो । तो चिंतइ पेच्छ अहो ! भद्दायारो नरो कोई ॥ १९ ॥ कजं विणा विणासं सो पाविहिह मह नियंतस्स । ता रक्खेमि इममहं नियअज्झावयपसाएण ||२०|| अह जोइणीण मंतं धणंजओ सुमरिऊण रुक्खाओ । निक्खंतो हतो खरियाज करेइ सव्वाओ ॥ २१ ॥ तो मोइऊण पुरिसं पुच्छइ तं वइयरं समग्गं पि । तेण भणियं महायस ! आसन्ना पुरवरी एसा ॥ २२ ॥ अस्थि विसाला नामं तीए अरिकेसरि त्ति नामेणं । राया तस्स सुओऽहं इंदो नामेण एयाहिं ॥ २३ ॥
॥ २९९ ॥