________________
अह चिंतियं मणेणं जारिसओ एस मंडलो नूणं । अहयं पि तारिसो चिय वंताई धीरपुरिसेहिं ॥८२॥ रज्जाइं जेण भुंजामि तुट्ठचित्तो अचिंतियसरूवो । अच्छरियं जं पुरिसं भणंति मं सुणयचरियं पि ॥८३॥
अहवा अयाणुओ लोभसंगओ किंजणो भणइन इमो?।
पुरिसा उण ते चिय धीरमाणसा विजयअभिचंदा ॥८४॥ जेहिं विसयन्नमेयं भुत्तं अविवेयओ चिरं नाउं । उच्चक्किऊण वमियं विवेयमहसारगुडियाहिं ।।८५॥ ता इण्हि पि हु मग्गं ताण पवजामि धीरपुरिसाणं । इहरा निरत्ययं चिय भमिहामि भवं महाघोरं ॥ इच्चाइ चिंतिऊणं जयंतसुरसेणनामधिज्जाणं । नियपुत्ताणं दिन्नाइं दोऽवि रजाई विउलाई ॥८७॥ तो पिउगुरुणो पासे केवलिणो वित्थरेण जिणदिक्खं । गुणसायरो नरिंदो गिण्हइ सह मंतिपमुहेहिं ॥ कालेणं गीयत्थो होउं सुत्तं अहिजिउं बहुयं । एगल्लविहारेणं विहरइ सगुरूहिंऽणुण्णाओ ॥८९॥ इय विहरंतो कइया वि कस्सई पुरवरस्स बाहिंमि | वीरासणेण चिट्ठइ सुसाणभूमीइ रयणीए ॥९॥ दिट्ठो सोहम्मसुरेण वेरिणा तेण किं पि झायंतो । समयपरमखरं निचलडिओ सेलसिहर व्य ॥९१॥ तो वेरमणुसरंतो तत्थ वि सो आगओ महादुट्ठो । धूलिवरिसेण साह थलीकओ सो अणजेण ॥९२॥ दव्वेण भावओऽवि य अविवन्नं तो मुणित्तु तं धीरं । आरद्धो मुसलपमाणनीरधाराहिं वरिसे ॥१३॥
॥ २८७॥