________________
भव भावना प्रकरणे
तोरई समं सो विसयसुहाई सेवए कुमरो । विणयाइगुणेहिं जणो य रंजिओ सह महीवइणा ॥ जाणे अह अन्नवासरे केवली समणुपत्तो | तव्वंदणानिमित्तं वच्चइ राया सपुरलोओ || ७०|| गुणसारो कुमारी पुत्ता अंतेउरं नरवइस्स । रयणवई वि य वच्चइ वंद हे मुणिवइस्स ॥ ७१ ॥ तो केवल कहिओ धम्मो परिसाइ नरवरिंदस्स । नरवइणा विहु गुणसायरस्स चरियं मुणी पुट्ठो । तेण वि कहियं सव्वं चरियं पुत्र्वभवसंजुयं तस्स । तो सोऊणं राया धरणिंदाऽभिहियवयणा ॥७३॥ सद्दद्दइ समग्गाईं परमं संवेयमुवगओ तह य । गुणसायरं कुमारं रज्जे ठचिरं विभूईए ||७४ || ससुओ सकलत्तोऽवि य कवयसामंतमंतिपरियरिओ । पञ्वजं पडिवज्जड़ सिज्झइ य कमेण धुयकम्मो ॥ गुणसारोऽवि राया जाओ नीसेसवसुहविक्खाओ। विक्कमपभावअनंतसयलमहिमंडलन रिंदो ||७३ || केवल य सयासे धम्मं सम्मत्तमूलमह एसो । पडिवजिऊण पालइ सम्मं तित्थं पभावे ॥७७॥ एत्तोय पुरे कुसुमत्थलम्मि अभिचंदपत्थिवो कह वि । धरणिंदकेवलीहिं कहियं अवहरणमाईयं ॥ ७८ ॥ नियसुयगुणसायररायवइयरं मुणइ सयलमवि तत्तो । नियरजं तस्सेव य दाउं अभिगिण्हए दिक्खं ॥ रजाई दोन्नि वितओ वड्ढतपयावबुद्धिनयविवो । गुणसायरो नरिंदो सुइरं पालेइ धीरप्पा ॥ ८० ॥ अह अन्न दिने केण वंतं परितुट्टमाणसो सुणओ । दिट्टो भुंजतो तेण कत्थई मंदिरगएणं ॥ ८१ ॥
छद्मस्थसंयमेन
श्वेतम्बि
कायाः
नरनाथस्य
देवत्व
प्राप्तिः
॥ २८६ ॥