________________
भव-:. तस्स अपरिमियगोत्तस्स आसि पुत्तो सुलोयणो नाम | चाई सूरो दक्खो कलालओ विणयसंपन्नो। अशरणभावना
भावना : अह अन्नया भरेणं वसंतसमयम्मि संपयद्दम्मि । बाहिं गमणनिमित्तं राया लोएण विन्नत्तो ॥५॥ प्रकरणे
.' वक्खित्तेणं तेण वि सुलोयणो पेसिओ तहिं दा। भंडारियाण सिक्खं वेच्चेजह भणइ जं एसो॥
अह सोऽवि गओ बाहिं दाउं भोत्तुं च कीलिउ सुइरं । संपत्तो सट्ठाणे नियत्तिउं तो निओईहिं ॥७॥ तस्स वए निवपुरओ वचिजंतम्मि दिन्नमिति कहियं । लक्खं दीणाराणं मग्गणमेत्तस्स एकस्स ॥८॥ तो कुविएणं रन्ना भणिओ कुमरो विरूवमिह कजे । एरिसअसव्वयं तह को पूरेहित्ति इच्चाई ॥९॥
___ अवमाणिओ तओ सो निसाइ पढमम्मि चेव जामम्मि ।
सयणीयगओ चिंतइ पेच्छ मए कोविओ ताओ ॥१०॥ - सच्चं उयारभावो गुणो सविक्कमसमज्जियधणस्स | परदविणभोइणो पुण जायइ सो चिय महादोसो।
लंघियबालत्ताणं न रेहए पिउसिरीए परिभोगो । जणणीथणपाणं पिव इयराणवि होइ हसणिजो॥ ..
तम्हा अजप्पभितिं सभुयज्जियमेव कणयमाईयं । भोत्तव्वमेवमाई विचिंतिउं अडढरत्तम्मि ॥१३॥ - कुमरो अलक्खिओ च्चिय खग्गसहाओ विणिग्गओ तत्तो । थेवदियहेहिं पत्तो कत्थइ रजंतरे एसो ॥ , तत्थ य पुरस्स कस्सइ बाहिं इक्कम्मि वणनिउंजम्मि । धाउव्वाइयविंदं दिट्ट धाउं धमेमाणं ॥१५॥
॥४॥